________________
१६२
विश्वतत्त्वप्रकाशः
[ ४८
इति । तस्मात् घटाद्यभिधानप्रत्यक्षप्रत्ययप्रवृत्यादिप्रतिनियमात् घटादिपदार्थानां परस्परं भेदसिद्धेरद्वैतमेवतत्त्वमिति वचनं कथं शोभेत । एतेन यदप्यवादि भेदसंवेदनं न प्रमाणनिबन्धनम् अनिरूपितप्रमाणकत्वात् स्वप्नसंवेदनवदिति तदपि निरस्तम् । हेतोः स्वरूपासिद्धत्वात् । कुतः भेदग्राहकप्रत्यक्षशब्दप्रमाणनिरूपणादनिरूपितप्रमाणकत्वासिद्धेः । यदप्यन्यदभ्यधायि भेदसंवेदनं न प्रमाणनिबन्धनं भेदसंवेदनत्वात् स्वप्नसंवेदनवदिति - तदप्यसत् । हेतोः कालात्ययापदिष्टत्वात् । कथम् । भेदग्राहकप्रत्यक्षप्रमाणेनैव पक्षे साध्याभावस्य निश्चितत्वात् । तस्माद् भेदसंवेदनं प्रमाणम् अविसंवादित्वात् आत्मवित्तिवत् । अथ भेदसंवेदनस्याविसंवादित्वमसिद्धमिति चेन्न । भेदसंवेदनं अविसंवादि अबाधितविषयत्वात् आत्मसंवेदनवदिति तत्सिद्धेः । ननु भेदसंवेदनस्याबाधितविषयत्वमप्यसिद्धमिति चेन्न । भेदसंवेदनम् अबाधितविषयं स्वविषयबाधकरहितत्वात् आत्मसंवेदनवदिति तत्सिद्धेः । अयमप्यसिद्ध हेतुरिति चेन्न । प्रत्यक्षानुमानागमात्मसाक्षात्काराणां बाधकत्वानुपपत्तेरिति प्रागेव निरूपितत्वात् । तस्मात् प्रपञ्चभेदस्यापि सत्यत्वात् नाद्वैतं तस्वम् । [ ४८. क्षेत्रज्ञभेदसमर्थनम् । ]
तथा क्षेत्रज्ञ भेदोsपि प्रतिक्षेत्र र प्रसज्यते । अक्षणलक्षणेनोपलक्षिताक्षादिमानतः ॥
"
का निरसन कर स्त्र- अर्थ का प्रतिपादन करती है । अतः घट शब्द का प्रयोग, प्रत्यक्ष ज्ञान तथा उस पर आधारित प्रवृत्ति इस सबके नियम से घट आदि पदार्थों का भेद सिद्ध होता है - अद्वैत तत्त्व सिद्ध नही होता । इस लिये भेद -ज्ञान अप्रमाण है, स्वप्न - ज्ञान जैसा है आदि कथन व्यर्थ है, भेद का ज्ञान प्रत्यक्ष तथा शब्द से सिद्ध है, अबाधित है, अविसंवादी है अतः आत्मा के ज्ञान के समान वह भी प्रमाण है । अतः प्रपंच के ज्ञान के समान भेद का ज्ञान भी सत्य है । इस से अद्वैत तत्त्व af होता है ।
४८. क्षेत्रज्ञ भेद - समर्थन
-' प्रत्येक शरीर में भिन्नभिन्न आत्मा है यह भी अबाधित प्रत्यक्षादि प्रमाणों से सिद्ध होता है । ' यदि प्रत्येक शरीर में अलग अलग आत्मा न होता – सब आत्माओं में अभेद होता -
१ घटाभिधाने प्रत्यक्ष प्रत्ययेन यः प्रवृत्त्यादिव्यवहारः तस्य प्रतिनियमस्तस्मात् । २ क्षेत्रज्ञ आत्मा पुरुषः । ३ शरीरं प्रति ।