________________
३१
-१५]
सर्वज्ञसिद्धिः ___ यदप्यन्यदगादीत् नानुमानं तदावेदकं, सर्वशाविनाभाविलिङ्गाभावादिति तदप्यनभिज्ञभाषितम् । सर्वज्ञावेदकानां बहूनामनुमानानां सद्भावात् । तथा हि । वीतः सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः अनेकत्वात्, यदुक्तसाधनं तदुक्तसाध्यं यथा पञ्चाङ्गुलम्, अनेकश्चायं सदसदवर्ग:३ तस्मात् कस्यचिदेकज्ञानालम्बन इति। अस्य हेतोः पक्षे सभावान स्वरूपासिद्धत्वं, न व्यधिकरणासिद्धत्वं च । उभयवादिसंप्रतिपन्नस्य सदसद्वर्गस्य पक्षीकरणानाश्रयासिद्धत्वम् । पक्षे सर्वे प्रवर्तमानत्वान्न भागासिद्धत्वम्। पक्षे हेतोः प्रमाणेन निश्चितत्वानाज्ञातासिद्धत्वं, न संदिग्धासिद्धत्वं च। साध्य विपरीत विनिश्चिताविनाभावाभावान्न विरुद्धत्वम् । विपक्षे वृत्तिरहित. त्वान्नानैकान्तिकत्वम् । प्रतिवादिनःप्रमाणाप्रसिद्धसाध्यस्य प्रसाधकत्वानाकिंचित्करस्वम् । सपक्षे सत्त्वनिश्चयान्नानध्यवसितत्वम्। पक्षे साध्याभावावेदकप्रमाणानां प्रागेव निराकृतत्वान्न कालात्ययापदिष्टत्वम् । स्वपक्षे सत्रिरूपत्वात् परपक्षे असत्रिरूपत्वान्न प्रकरण लमत्वम् । इति हेतुदोषाभावः। पञ्चागुलवदिति दृष्टान्ते साध्यसद्भावान साध्यविकलो आक्षेप का पहले उत्तर दिया है कि हम जैसे अल्पज्ञों के विषय में तो यह कथन ठीक है। किन्तु योगि प्रत्यक्ष से सर्वज्ञ का अस्तित्व ज्ञात होता है। योगी ( सर्वज्ञ ) के अस्तित्व का समर्थन अब तक प्रस्तुत किया ही है।
सर्वज्ञ के अस्तित्व का साधक अनुभान इस प्रकार है - अनेक पदार्थ किसी एक ज्ञान का विषय होते हैं, जगत के समस्त सत् और असत् पदार्थ अनेक हैं; अतः वे किसी एक ज्ञानका विषय हैं। वही सर्वज्ञ का ज्ञान है। इस अनुमान में किसी प्रकार का दोष नही है ( दोषरहित होने का विवरण मूल में देखा जा सकता है।)
१ यया धूनः आन्यविनाभावोऽस्ति तथा नात्र। २ यस्तु अनेकः स कस्यचित् एकज्ञानालाम्बनः। ३ अस्तिनास्ति। ४ पर्वतोनिमान् महानसे धूमवत्वादिति व्यधिकरणश्वासौ असिद्धश्च। ५ आश्रयश्चासौ असिद्धश्च। ६ अज्ञातश्चासौ असिद्धश्च । ७ साध्यविपरीतः कः अनेकज्ञानालम्बनः । ८ व्यभिचारित्वम् । ९ प्रसिद्ध साध्ये प्रर्वतमानो हेतुरकिंचित्करः। प्रतिवादिनः साध्यं सिद्धं चेद् भवति तर्हि अकिंचित्करः स्यात् । अत्र तु साध्यं प्रतिवादिनः असिद्धमेव वर्तते। सर्वज्ञो नास्ति इति साध्यं प्रतिवादिनः । १० अनिश्चितव्याप्तिकत्वं न ।