________________
-१७]
सर्वज्ञसिद्धिः वदिति च । अत्र' यदप्यवादि चार्वाकेण प्रमेत्वस्यापि प्रमया व्याप्तत्वेन प्रत्यक्षाविनाभावाभावान्न ततः प्रत्यक्षत्वसिद्धिरिति तदप्यनात्मज्ञभाषितम् । प्रत्यक्षकप्रमाणवादिपक्षे प्रमेयत्वस्य प्रत्यक्षेणैव व्याप्तत्वात् । तथा च प्रमेयत्वादिति हेतुः स्वव्यापकं प्रत्यक्षत्वमेव प्रसाधयतीति । अथ परेषां मते प्रत्यक्षीकृतस्मृतप्रत्यभिज्ञाततर्कितानुमितागामितोपमितकल्पिताभावेषु प्रवर्तमानं प्रमेयत्वं प्रत्यक्षं न प्रसाधयति व्यापकोपलब्ध्या व्याप्यविशेषप्रसाधनासंभवात् । धवखादेरपलाशवटाश्वत्थनिम्बतिन्तिणीकचोचपनसाम्रादिषु प्रवर्तमानवृक्षत्वोपलब्ध्या वटप्रसाधनासंभवात् किं च प्रत्यक्षत्वाभावेऽपि स्मृत्यादिषु प्रमेयत्वस्य प्रवर्तनात् प्रत्यक्षत्वमन्तरेण प्रमेयत्वानुपपत्तिरित्येवंविधाविनाभावाभावात् प्रमेयत्वं कथं प्रत्यक्षत्वं साधयेदिति चेन्न । एतस्य प्रमाणत्वेनानिरूपणात् । किं तर्हि । एतस्य' चार्वाकं प्रति तर्कत्वेन निरूपितत्वात् । परप्रसिद्धव्याप्त्या परस्यानिष्टापादनं तर्कः। अनिष्टापादनं प्रमितहानिरप्रमितस्वीकारश्च । तथा च हैं वे सब प्रत्यक्ष के ही विषय होते हैं ऐसा नियम नही - वे अन्य प्रमाणों के विषय भी हो सकते हैं। किन्तु चार्वाक सिर्फ प्रत्यक्ष को एकमात्र प्रमाण मानते हैं। अतः उन्हीं के मतानसार प्रमेय होना और प्रत्यक्ष का विषय होना समान है। इस पर मीमांसक आदि आक्षेप करते हैं कि प्रत्यक्ष, स्मृति, प्रत्यभिज्ञान, तर्क, अनुमान, आगम, उपमान, अर्थापत्ति, अभाव आदि प्रमाणों के विषय भी प्रमेय होते हैं अतः उन्हें सिर्फ प्रत्यक्ष का विषय कहना ठीक नही। वन में वट, खदिर, पलाश आदि बहुत से वृक्ष होते हैं, यह वृक्ष है अतः वट है ऐसा उन में नियम करना सम्भव नही । इस का उत्तर यह है - ऊपर हम ने प्रमेय होना और प्रत्यक्षविषय होना समान है यह चार्वाकों को उत्तर के रूप में कहा है - हम उसे ' तर्क ' रूप में प्रयुक्त करते हैं, प्रमाण रूप में नही। प्रतिवादी को मान्य व्याप्ति का प्रयोग कर के प्रतिवादी को अमान्य बात
१ अनुमाने। २ चार्वाकमते। ३ अर्थापत्तिः। ४ जैनादीनां सर्वज्ञवादिनाम् । ५ अर्थापत्तिः। ६ व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्टमेव च ।' इति वाक्येन व्यापकशब्देनात्र प्रमेयत्वग्रहणम्। ७ इह वने वटोऽस्ति वृक्षत्वात् इति युक्तं न, कुतः वृक्षत्वात् अयं हेतुः क्टं न साधयति । ८ जैनो वदति प्रमेयत्वादित्यस्य हेतोः प्रमाणत्वेनानिरूपणात् दोषो न किं तार्ह इत्यादि । ९ प्रमेयत्वादित्यस्य हेतोः। १० उभयवादिप्रसिद्धव्याप्त्या हेतूक्तिरनुमानं तर्कानुमानयोरयं भेदः ।