________________
विश्वतत्त्वप्रकाशः
[१५
दृष्टान्तः । साधनस्यापि सद्भावान्न साधनविकलो दृष्टान्तः तत एव नोभय. विकलोऽपि। प्रमाणप्रतिपन्नपञ्चाङ्गुलस्य दृष्टान्तत्वेनोपादानान्नाश्रयहीनो दृष्टान्तः। व्याप्तिपूर्वकदृष्टान्तप्रदर्शनान' विपरीतव्याप्तिकोऽपीतिर दृष्टान्तदोषाभावश्च ।
अथ सदसद्वर्गः कस्यचिदेकज्ञानालम्बनो न भवति अनेकत्वात् रूपरसादिवदिति प्रत्यनुमानबाधास्तीति चेन्न । सिद्धसाध्यत्वेन हेतोरकिंचित्करत्वात् । कथमिति चेत् सदसद्वर्गे अस्मदादीनां केषांचिदेकज्ञानालम्बनत्वाभावस्याङ्गीकारात् । अथ सदसद्वर्गों न कस्याप्येकज्ञानालम्बनः, अनेकत्वात् रूपरसादिवदिति प्रसाध्यते तर्हि अस्मदाद्येकशानालम्बनै सेनावनादिभितोर्व्यभिचारः स्यात् । अथ तेषामपि पक्षकुक्षी निक्षेपान्न व्यभिचार इति चेत् तर्हि पक्षीकृतेषु सेनावनादिषु साध्याभावस्य प्रत्यक्षेणैव निश्चितत्वात् कालात्ययापदिष्टो हेत्वाभासः स्यात् । अथ सदसवर्गः कस्यचिदेकज्ञानालम्बन इति युष्मत्पक्षेऽपि पक्षीकृतेषु रूपरसगन्धस्पर्शशब्देषु एकज्ञानालम्बनत्वाभावस्य प्रत्यक्षेण निश्चितत्वात् कालात्ययापदिष्टत्वं तत्रापि समानमिति चेन्न । तत्रास्मदादीनामेकज्ञानालम्बनत्वाभावस्याङ्गीकारेण यस्य कस्यचिदेकज्ञानालम्बनत्व
___ अनेक पदार्थ किसी एक ज्ञान का विषय नही होते - जैसे रूप, रस आदि अनेक विषय एक ही व्यक्ति द्वारा ज्ञात नही होते - अतः समस्त सत्-असत् पदार्थ किसी एक ज्ञान के विषय नही हैं इस प्रकार अनुमान प्रस्तुत करना उचित नही क्यों कि समस्त पदार्थ प्रत्येक व्यक्ति के ज्ञान का विषय होते हैं यह हमारा मन्तव्य नही है - हम जैसे अल्पज्ञों के ज्ञान का विषय समस्त पदार्थ नही होते । किन्त किसी एक व्यक्ति ( सर्वज्ञ ) के ज्ञान का विषय ये समस्त पदार्थ होते हैं यही हमारा मन्तव्य है। अनेक पदार्थ किसी भी एक ज्ञान का विषय नही होते यह तो नही कहा जा सकता क्यों कि सेना, वन आदि अनेक वस्तु समूह का ज्ञान हम जैसे अल्पज्ञों को भी प्रत्यक्ष ही होता है। रूप, रस, गन्ध,
१ यस्तु अनेकः स कस्यचिदेकज्ञानालम्बनः यथा पञ्चाङ्गुलम् । २ यस्तु एकज्ञानालम्धनः स अनेक इति विपरीतव्याप्तिकः । एवं सति को दोषः। पटः एकज्ञानालम्बनोऽस्ति परंतु अनेको न। ३ एकज्ञानस्य विषयः । ४ विषयैः ।