________________
२८
विश्वतत्त्वप्रकाशः
[१४वयमप्राम। तत्र प्रथमपक्षे विरुद्धो हेतुः, दृष्टादृष्टाविरुद्धवक्तृत्वस्य भवदुतलाध्यविपरीतप्रसाधकत्वात् । द्वितीयपक्षे असिद्धो हेतुः, विवादाध्यासिते पुरुषे दृष्टाविरुद्धवस्तृत्वाभावात्। अथ तदभावं कथं यूयं निरावरेत्य सावधाक्षीन् । रागद्वेषाज्ञानाभावादेव निरचैष्मेति वयं ब्रूमः । तदभावोऽपि क्वचित् पुरुष प्रागेव समर्थित इति उपरम्यते । वक्तृत्वमात्रस्य तु सर्वज्ञासर्वयोः समानत्वेन व्यभिचारित्वात् न ततः स्वेटसिद्धिरिति ।
नानुमानं बाधकमस्ति । आगमस्तु साधक एव न तु बाधकः संपद्यते । 'अनननयो अभिचाकशीती' त्यादेः (मुण्डकोपनिषत् ३-१-१) 'तस्य भासा सर्वमिदं विभाती' त्यादेश्च ( कठोपनिषत् ५-१५) सर्वज्ञप्रतिपादकागमस्य श्रवणात् । अथ आगमस्य कार्यार्थे प्रामाण्याङ्गीकारात् सिद्धार्थ प्रामाण्याभाव इति चेन्न। तस्याने सिद्धार्थेऽपि प्रामाण्यसमर्थ. नात् । तस्मानागमोऽपि बाधकः स्यात् । होने में बाधक नही है । इस पुरुष का उपदेश दृष्ट और अदृष्ट के विरुद्ध नही है यह कैसे जाना जाता है ? – राग, द्वेष और अज्ञान का संपूर्ण अभाव होने से ही यह विशेषता उत्पन्न होती है । इस तरह स्पष्ट हुआ कि सिर्फ वक्ता होना सर्वज्ञ होनेमें बाधक नहीं । सर्वज्ञ और असर्वज्ञ दोनों वक्ता हो सकते हैं।
सर्वज्ञ के अस्तित्व में अनुमान बाधक नही यह अब तक स्पष्ट किया। आगम भी इस विषय में बाधक नही - प्रत्युत साधक है। यथा - 'दूसरा न खाते हुए देखता है ', ' उस के तेज से यह सब प्रकाशित होता है' आदि वैदिक वाक्यों से ही सर्वज्ञ का अस्तित्व सूचित होता है। आगम का प्रामाण्य कार्य के विषय में है अस्तित्व आदि सिद्ध विषयों में नही यह कहना भी योग्य नही - इस का विवरण हम आगे प्रस्तुत करेंगे।
१ पृच्छामः। २ सर्वज्ञत्वे नाङ्गीकृते सर्वज्ञे इत्यर्थः। ३ निश्चयन्ति ( ? ) स्म । ४ अनुमानात्। ५ सर्वज्ञसाधने नानुमानं बाधकम् । ६ अश्नातीति अनन् न अनन् अनश्नन् । ७ संसारादन्यः। ८ कसगतौ यञ्चुक । ९ मीमांसकः। १० सर्वज्ञार्थे । ११ आगमस्य।