Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - प्रथमः सर्गः
१९
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
त्रिषष्टिालाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ब्रह्मेन्द्रस्य सामानिको विद्युन्माली सुरश्चतुर्देवीयुतोऽस्माद् दिनात् सप्तमदिवसे तव पुर ऋषभदत्तश्रेष्ठिनो जम्बूनामा पुत्रोऽन्तिमकेवली भविष्यति" । पुना राजाऽपृच्छत्-"स्वामिन् ! एष देव आसन्नच्युतिश्चेत् तर्हि कथं नाऽस्य तेजः क्षीणमस्ति ?" भगवानुवाच-"राजन् ! एकावताराणां देवानामन्तकालेऽपि तेजःक्षयादिच्यवनचिह्नानि न प्रादुर्भवन्ति" । तदाऽनादृतनामा जम्बूद्वीपपतिरेको देवो हर्षेणोच्चैरेवमुवाच-"अहो ! मे कुलं धन्यमस्ति" । तदा श्रेणिकः कृताञ्जलिभगवन्तमप्राक्षीत्-"भगवन् ! देवोऽयं कस्माद्धेतोः स्वकुलं प्रशंसति ?"
इति श्रुत्वा सर्वज्ञो भगवानुवाच-"राजन् ! अस्मिन्नेव पुरे गुप्तमतिनामा श्रेष्ठी जगत्प्रसिद्धोऽभूत् । तस्य क्रमाद् द्वौ पुत्रावजनिषाताम् । ज्येष्ठ ऋषभदत्ताख्यः कनिष्ठो जिनदासनामा च । तत्र ज्यायान् पुत्रोऽतिसदाचारः, कनीयान् द्यूतादिव्यसनीति कृतयुगकलियुगयोः प्रत्यक्षे इव शरीरे । लघुः पुत्रो दुराचार इति सकलजनसमक्षे बुद्धिमता श्रेष्ठिना परित्यक्तः । ज्येष्ठश्चाऽहं भ्रातृरहितोऽस्मीति वदन् शुन इव कनिष्ठस्य गृहे प्रवेशमपि नाऽदात् ।
एकदा जिनदासोऽन्येन द्यूतकारिणा द्यूतक्रीडां कुर्वन् सञ्जातद्यूतकलहे तेन सद्योऽस्त्रेण निहत: । द्यूतविषवृक्षस्याऽस्त्राघातपीडनं फलमनुभवन् जिनदासो रङ्क इव भूतलेऽलुठत् । स्वजना ऋषभदत्तमेवं न्यवेदयन्-“भो परमार्हत ! प्राणिमात्रसाधारणदयया स्वानुजं जीवय" । यत:
पात्रं कीर्तेविशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चाऽभ्युद्धरते व्यसनावटात् ॥
एवं स्वजनप्रेरित ऋषभदत्तोऽनुजमुपागात्, तमाश्वासयच्च"हे वत्स ! समाश्वसिहि त्वामौषधादिभी रक्षिष्यामि" । ततो जिनदास उवाच-"जीविताशारहितस्य मे पारलौकिकं कार्यं कुर्याः मम दुर्नयांश्च क्षमस्व । हे आर्य ! अधुना परलोकपान्थस्य मे धर्मोपदेशपाथेयमनशनपूर्वकं देहि" । तत ऋषभदत्तोऽनुजमुपादिशत्"वत्स ! निर्ममो भव, शुद्धमनाः पञ्चपरमेष्ठिनमस्कारं जप" । एवमाद्यनुशिष्य लघुभ्रातरमनशनयुतां भगवदाराधनामचीकरत् । तत्प्रभावाज्जिनदासोऽपि पण्डितमरणेन पञ्चत्वं गत्वा जम्बूद्वीपपतिः परमद्धिको देवोऽजनि । स चाऽयं देवो "राजगृहनगर ऋषभदत्तस्य पुत्रो जम्बूनामा चरमः केवली भावी"-इति स्वपूर्वकुले भ्रातृगृहे केवलिजन्म श्रुत्वा प्रमोदाद् निजकुलं पावनं मन्यमानः प्रशंसति ।
भवदत्त-भवदेवकथा राजा पुन: प्रभुमप्राक्षीत्-"भगवन् ! एष विद्युन्माली देवो ग्रहेषु सूर्य इव कथं तेजस्वी प्रतिभाति ?" प्रभुरुदतरत्-राजन् ! अस्य जम्बूद्वीपस्य मगधदेशे सुग्रामग्रामे आर्यवान् राष्ट्रकूटोऽभूत्। तस्य रेवतीनाम्नी पत्नी, तयोर्भवदत्त-भवदेवनामानौ पुत्रावभूताम् । तत्र भवदत्तो यौवनेऽपि श्रीसुस्थिताचार्यपार्श्वे भवाम्भोनिधेरुत्तारणतरी दीक्षामग्रहीत् । सोऽसिधारोग्रं व्रतं परिपालयन् शास्त्रपारगो गुरोद्वितीयतनुरिवाऽऽचार्येण सह विजहार ।
एकदा तस्मिन् गच्छे कश्चिदेकः साधुराचार्यं प्रत्यजिज्ञपत्"गुरो ! यत्र मे बन्धुजनोऽस्ति तत्र जिगमिषु मां गन्तुमादिश, यतस्तत्र ममाऽनुजोऽतिस्नेही मयि विद्यते । स पूर्वतो भद्रप्रकृतिमा दृष्ट्वा प्रव्रजिष्यति । ततः शास्त्रज्ञसाधुयुतं तं तत्र गन्तुमादिशत् तदीयाचार्यवर्यः, यतः-"परोद्धारपरायणे शिष्ये गुरुः प्रसीदति" ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128