Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे - अन्वयार्थः- (सकम्मुणा) स्वकर्मणा-स्वकृतेन प्राणातिपातादिपापकर्मणा (लप्पंतस्स) प्यमानस्य नरकादिकगती गच्छतः (तव) तव (ताणाय) त्राणाय- रक्षणाय (माया पिया पहुसा माया भज्जा पुत्ता य ओरसा) माता पिता स्नुपा- पुत्रवधूः भ्राता भार्या औरसाः-स्वनिष्पादिताः पुत्राश्च ते नालं-न समर्था
' भवन्ति, इति ॥५॥ - टीका-'सकम्मुणा' स्वकर्मणा-स्वेनैव समुपार्जितपाणातिपातादिकर्मणा
संसारसागरे 'लुप्पंतस्स' लुप्यमानस्य विविधयोनिपु पीडामनुभवतः 'तव' तव तादृशदुःखेभ्यः 'ताणाय' त्राणाय-रक्षणार्थम् 'माया' माता-जननी 'पिया' पिता-जनकः 'हुसा' स्नुपा-पुत्रस्य पत्नी 'भाया' भ्राता-समानोदरसञ्जातः 'मज्जा' भार्या 'पुना' पुत्रा:-औरसातिरिक्ताः एकादशसंख्यया संख्यातानां
प्राणाय' रक्षा करने के लिये 'माया पिया ण्डया भाया'-माता पिता स्नुषा --भार्या माता पिता स्नुषा पुत्रवधू भ्राता एवं 'मज्जा पुत्ता य ओरसा'
भार्या :पुत्राश्च और सा' भाई और अपने पुत्र कोई भी समर्थ नही
होते हैं ॥५॥ . अन्वयार्थ-प्राणातिपात आदि द्वारा जनित अपने पापकर्मों से
नरकगति आदि में जाते हुए तुझे पचाने के लिए माता, पिता, पुत्रवधू, . पत्नी औरस पुत्र आदि कोई भी समर्थ नहीं हो सकते ॥५॥ - टीकार्थ-स्वयं के द्वारा उपार्जित प्राणातिशत आदि कर्मों से संसार सागर , विविध योनियों में पीड़ा पाने वाले तुझको उस पीड़ा
से बचाने के लिए माता, पिता, पुत्रवधू, भ्राता भार्या और औरस -..(आत्मज) पुत्र तथा अन्य भी श्वसुर मित्र आदि कोई भी समर्थ नहीं .. माटे. 'माया पिया पहुया भाया-माता पिता स्नुषा भार्या' भाता, पिता स्नुषा -पुत्रवधू भने ना तथा 'भज्जा पुताय ओरसा'- भार्या पुत्राश्च औरसाः' मा અને પિતાના પુત્ર વિગેરે કોઈ પણ સમર્થ થતા નથી પા
અન્વયાર્થ–પ્રાણાતિપાત વિગેરે દ્વારા થનારા પિતાના કર્મોથી નરકગતિ વિગેરેમાં જનારાઓને બચાવવા માટે માતા, પિતા, પુત્રવધૂ પત્ની, કે પુત્ર વિગેરે કઈ પણ તેઓને બચાવી શકવા સમર્થ થતા નથી. પા
ટીકાર્થ–પોતે કરેલા પ્રાણાતિપાત વિગેરે કર્મોથી સંસાર સાગરમાં અનેક નિમાં પીડા પામવા વાળાઓને પીડાથી બચાવવા માટે માતા, પિતા, પુત્રવધૂ, ભાઈ સ્ત્રી અને પુત્ર તથા તે સિવાય પણ સસરા, મિત્ર વિગેરે કઈ