Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. ध्रु. अ. ९ धर्मस्वरूपनिरूपणम् ....." 'कम्मी' कर्मी-स तु द्रव्योपार्जनकर्ता विविध सावद्यकर्मवान् पापी 'कम्मेहि कर्मभिः स्वकृतदुष्कृतैः संसारमहोदधौ 'किच्चती' कृत्यते-पीडच्यते इति । धन लोभलुब्धा ज्ञातिगणाः मृतस्य दाहादयौर्ध्वदेहिकार्यकलापं सम्पाध संपादयन्त्यात्मवाञ्छितम् , अपहरन्ति च सर्व तदीयं धनधान्यादि, परन्तु मृतकी पापकर्मणा सश्चितस्वकृतदुष्कृतस्य फल भूतं नरकनिगोदादिदु खं स्वयमनुभवति, न ते तद्धनग्राहिण इति भावः ॥४॥ मूलम्-माया पिया हसा भाया भेजा घुत्ता य ओरसी।
नौलं ते तव तागाय लुप्पंतस्ल सकम्मुणा ॥५॥ . छाया-माता पिता स्तुपा भ्राता भार्या पुत्रा चौरसाः ।
___ नालं ते तव त्राणाय लुप्यमानस्य स्वकर्मणा ॥५॥
और द्रव्यका उपार्जन करने वाला और उसके लिए विविध प्रकार के सावध कर्म करने वाला यह पापी अपने किये पापों के फल स्वरूप संसार सागर में पीडा पाता है। ___तात्पर्य यह है कि धन के लोभी ज्ञालिजन मृतकका दाहकर्म आदि करके उसके सारे धनको ग्रहण कर लेते हैं, परन्तु पापकृत्य करके धनोपार्जन करने वाला वह मृतक जन अपने कृत्यों का फल भोगने के लिए नरक निगोद आदि में जाता है और वहां दुःख भोगता है ॥४॥
'माया पिया' इत्यादि।
शब्दार्थ-सकम्मुणा स्वकर्मणा' अपने पाप कर्मसे 'लुप्पंतस्सलुप्यमानस्य' संसारमें पीडित होते हुए 'तव-तव' तुम्हारे 'ताणाय
અને દ્રવ્યને પ્રાપ્ત કરવાવાળા અને તે માટે અનેક પ્રકારના સાવધ કર્મ કરનારા તે પાપી પોતે કરેલા પાપના ફલ રૂપ સંસાર સાગરમાં દુઃખી થાય છે.
કહેવાનુ તાત્પર્ય એ છે કે-ધનના લેભી જ્ઞાતિ જન મરેલાના દાહ કમ વિગેરે કરીને તેનું બધુ જ ધન પોતે પ્રહણ કરી લે છે, પરંતુ પાપ કર્મ કરીને ધન કમાવાવાળે તે મરનાર પુરૂષ પોતે કરેલા કર્મનું ફળ ભોગવવા માટે નરક નિગોદ વિગેરેમાં જાય છે. અને ત્યાં દુઃખ ભોગવે છે. ૪ _ 'माया पिया' त्यहि
शहाथ-'सकम्मुणा-स्व कर्मणा' पाताना पा५४म थी 'लुप्पंतस्स-लुग्यमानस्य' ससारमा पी31 पामता ४१ तव-तव' तमा२। 'ताणाय-त्राणाय' २क्षा ४२११