Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust
View full book text
________________
૧૪
ગુજરાતી ભાવાનુવાદ સહિત
आंधकारिणमेव न्छास्थज्ञानिलक्ष्यं साक्षादाह - तस्थहिगारी अस्थी, समस्थओ जो ए सुत्तपडिकुट्ठो । अस्थी उ जो विणीओ, समुवट्ठिओ पुच्छमाणो या॥४॥
[तत्राऽधिकारी अर्थी, समर्थको यो न सूत्रप्रतिकुष्टः ।
___ अर्थी तु यो विनीतः, समुपस्थितः प्रच्छश्च ॥ ४॥] "तस्थहिगारी'' व्याख्या-'तत्र' इति प्रस्तुते श्रावकधर्मे 'तत्र' एवंव्यवस्थिते वा सर्वत्रैव धर्मे 'अधिकारी' योग्यः क्रियाफलभागित्यर्थः। किंविधः? इत्याहअर्थी समर्थको यो न सूत्रप्रतिकुष्टः। तत्रार्थ:-प्रयोजनमभिधास्यमानलिङ्गगम्यं यस्यास्ति सोऽर्थी, पुरुषार्थेषु धर्मस्य प्राधान्यात् तत्राऽऽसेवनातत्पर इत्यर्थः, न तु पापलिङ्गधर्मपथ्याऽरुचिमान् । तथा समर्थ एव समर्थकः, यावादेराकृतिगणत्वात्स्वार्थिकः कन्, “जातौ वा स्वार्थे केल्लोला'' इति वा प्राकृतः कप्रत्ययः। 'समर्थः' शक्तः, न त्वङीकृतमपि धर्मं परेभ्यो भयात् त्यजति । तथा यो न सूत्रप्रतिकुष्टः, 'यः' इति उद्देशे, य एवंविधः सोऽधिकारीति योगः, सूत्रेण-आगमेन प्रतिकुष्ट:-निवारितो नेति योगः, कथंचिदर्थित्वसामर्थ्ययुक्तोऽपि शास्त्रे निवारितोऽनधिकार्येवेत्यभिप्रायः । तथाऽन्यैरप्युक्तम्"अर्थी समर्थ : शास्त्रेणाऽपर्युदस्तो धर्मेऽधिक्रियते''[ ] इति। एषां चाऽर्थित्वादिगुणानामेवमेव प्रवर्तकनिरूपणाप्रवृत्तेरित्थमुपन्यासः । तथाहिनाऽनर्थिनि सामर्थ्यनिरूपणावसरः, अर्थित्व एव तत्संभवात् । अत एव कैश्चिदुच्यते-'यो येन रक्तस्तमनुप्रवेष्टमव्याहतस्तस्य स एव पन्थाः। अर्थित्वसंक्षोभजडेक्षणेन, नोद्वीक्षणीयस्त्वमरेश्वरोऽपि ॥१॥ [ ]'' न चाऽसमर्थे शास्त्रपर्युदासपर्यालोचनाऽवकाशः, असामर्थ्येनैव शेषचिन्ताया निरवकाशत्वात्। एषामेवाादिगुणानां कार्यलिङगम्यं स्वरूपमाह - 'अत्थी उ जो' इत्यादि, अर्थीति व्याख्येयनिर्देशः, तुशब्दः पुन:शब्दार्थे । ततश्चायमर्थ:अर्थी पुनः कथं लक्ष्यः? तत्राऽऽह-'यो विनीतः समुपस्थितः प्रच्छंश्च' तत्र विनीत:- धर्मप्ररूपकं प्रति प्रतिपत्तिरूपाऽभ्युत्थानादिविनयं कुर्वत्र ति लक्ष्यते, तथा सम्यग् उप-सामीप्येनोत्थितः- धर्मश्रवणादौ व्यक्तीकृतसम्मुखीभावः, न तु प्रयोजनान्तरैरेव क्रोडीकृतत्वादसम्मुखीन:, तथा प्रच्छंश्च 'प्रच्छ जीप्सायां' इति धातोः शतु : "न्तमाणौ शतृशानचोः" इति माणादेशे प्राकृते पुच्छमाण इति स्यात् । शीलार्थो वा “शक्तिवय:शीलेषु' इति लटः शानजादेश: ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186