Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust
View full book text
________________
શ્રાવકધર્મવિધિપ્રકરણ
૧૬૮
तत्रापि प्रतिदिनकर्तव्यमाह
नवकारेण विबोहो, 'अणुसरणं सावगो वया इम्मि जोगो चिइवंदण मो, पच्चक्खाणं च विहिपुव्वं ॥ ११२ ॥
[ नमस्कारेण विबोधोऽनुस्मरणं श्रावको व्रतादौ । योगश्चैत्यवन्दनं प्रत्याख्यानं च विधिपूर्वकम् ॥ ११२ ॥]
" नवकार" गाहा व्याख्या- 'नमस्कारेण विबोधः' इति सुप्तोत्थितेन नमस्कारः पठितव्यः। तथाऽनुस्मरणं कर्तव्यं श्रावकोऽहमिति, व्रतादौ विषये स्मरणम् । व्रतानि च मे इति पाठः । ततो योगः कायिकादिः । 'चैत्यवन्दनम् ' इति प्रयत्नेन चैत्यवन्दनं वर्तव्यम् । ततो गुर्वादीनि अभिवन्द्य प्रत्याख्यानं च 'विधिपूर्वकं' सम्यगाकारशुद्धं ग्राह्यम् । इति गाथार्थ : ११२ ॥
આવા સ્થાનમાં પણ દરરોજનાં કર્તવ્યોને કહે છે :
(१) प्रात: असे अंधभांथी अहीने (सात-आठ) नवद्वार गए. (२) त्यार जाह हुं શ્રાવક છું, મારે અણુવ્રતો વગે૨ે વ્રતો છે ઇત્યાદિ વિચારે. (૩) ત્યાર બાદ પેશાબ વગેરેની हात टाणे. (४) त्यारबाट प्रयत्नपूर्व (भिनभरीने) चैत्यवंधन रे. (4) पछी गुरु વગેરેને વંદન કરીને સારી રીતે આગારોથી શુદ્ધ એવું પચ્ચક્ખાણ લે. [૧૧૨]
ततः
तह चेईहरगमणं, सक्कारो वंदणं गुरुसगासे । पच्चक्खाणं सवणं, जइपुच्छा उचियकरणिज्जं ॥ ११३ ॥
[ तथा चैत्यगृहगमनं सत्कारो वन्दनं गुरुसकाशे ।
प्रत्याख्यानं श्रवणं, यतिपृच्छा उचितकरणीयम् ॥ ११३ ॥ ] .
"
" तह " गाहा व्याख्या- 'तथा चैत्यगृहगमनं' तथाविधिनैव पञ्चविधाऽभिगमाऽऽराधनेन चैत्यगृहगमनं - जिनबिम्बसदनप्रवेशः । तदुक्तम् - " सचित्ताणं दव्वाणं विउस्सग्गयाए, अचित्ताणं दव्वाणं अविउस्सग्गयाए, एगल्लसाडिएणं उत्तरासंगेणं, चक्खुप्फासे अंजलिपग्गहेणं, मणसो एगत्तीभावेणं । " [ औपपातिक
१ अणुग्गहो" अ

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186