Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust

View full book text
Previous | Next

Page 177
________________ શ્રાવકધર્મવિધિપ્રકરણ ૧૭૨ तत्र च - अब्बंभे पुण विरई, मोहदुगंछा सतत्तचिंता य । इत्थीकडेवराणं, तव्विरएसुं च बहुमाणो ॥११६।। [अब्रह्मणि पुनर्विरतिर्मोहजुगुप्सा स्वतत्त्वचिन्ता च। स्त्रीकडेवराणां, तद्विरतेषु च बहुमानः ।।११६।। "अब्बंभे'' गाहा व्याख्या - 'अब्रह्मणि' स्त्रीपरिभोगलक्षणे, पुनःशब्दो विशेषणे, मुख्यमार्ग विशिनष्टि। तदुक्तम् - "उत्सर्गब्रह्मचारित्वमसेवापारिणामिकम् । अवश्यं तेन कर्तव्यं, दुरन्तः कामविड्वरः ॥१॥[ ]इति। 'मोहजुगुप्सा' स्त्रीपरिभोगहेतुवेदादिमोहनीयनिन्दनम् ।यथा- “यल्लज्जनीयमति गोप्यमदर्शनीयं, बीभत्समुल्बणमलाविलपूतिगन्धि । तद् याचतेऽङ्गमिह कामकृमिस्तदेवं, किं वा दुनोति न मनोभववामता सा॥१॥” इत्यादि। 'स्वतत्त्वचिन्ता च' स्त्रीकडेवराणां वस्तुतत्त्वपर्यालोचनं वा योषिदङ्गानाम्। तदुक्तम् - "का श्रीः श्रोण्यामजस्रं श्रवदुदरदरीपूतिसान्द्रद्रवायां?, का शोभा भूरिमांसोद्भवगडुषु निपातोन्मुखेषु स्तनेषु?। का वा लीला सुलीलाचलितजललवालोलकेष्वीक्षणेषु ?, स्त्रीणां किं चास्ति रम्यं वदत बुधजनाः ! यत्र सतिं विदध्मः? ॥१॥ शुक्रशोणितसंभूतं, नवच्छिद्रं मलोल्बणम् । अस्थिश्रृङ्खलिकामानं, हन्तं योषिच्छरीरकम् ॥२॥ [ ]इत्यादि। 'तद्विरतेषु च ' अब्रह्मविरतेषु च यतिषु बहुमानः अन्तरङ्गप्रीतिरूपः। यथोक्तम् -"तीरात्तीरमुपैति रौति करुणं चिन्तां समालम्बते, किंचिद् ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः। स्वां छायामवलोक्य कूजति पुनः कान्तेति मुन्धः खगो, धन्यास्ते भुवि ये निवृत्तमदना धिग् दुःखिताः कामिनः ॥१॥[ ] तणसंथारनिसण्णो, वि मुणिवरो भट्ठरागमयमोहो। जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि? ॥२॥ जं विसयविरत्ताणं, सोक्खं सज्झायभावियमईणं । तं मुणइ मुणिवरो चिय, अणुहवओ न उण अण्णो त्ति ॥२॥"[ ]इत्यादि। इति गाथार्थः॥११६॥ (૨૪) શયનમાં સ્ત્રીપરિભોગરૂપ અબ્રહ્મનો ત્યાગ કરવો. ગાથામાં પુન: શબ્દ વિશેષ કહેવા માટે છે, અર્થાત્ પુન: શબ્દ ઉત્સર્ગમાર્ગને કહે છે. શ્રાવકે ઉત્સર્ગથી અબ્રહ્મનો ત્યાગ કરવો જોઈએ. કહ્યું છે કે - “શ્રાવકે ઉત્સર્ગથી અબ્રહ્મને નહિ સેવવાના પરિણામથી અવશ્ય બ્રહ્મચર્યનું પાલન કરવું જોઈએ. કામરૂપી ભૂંડનો બહુ મુશ્કેલીથી નાશ કરી શકાય છે”. (૨૫) સ્ત્રી પરિભોગનું કારણ પુરુષવેદ વગેરે મોહની નિંદા કરવી. જેમકે- “કામીપુરુષરૂપ

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186