Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust
View full book text
________________
ગુજરાતી ભાવાનુવાદ સહિત
अन्यथा भङ्ग एव स्यात् । तथा तन्निवृत्तिविषयीकृतं सचित्तं वर्जयतीति योगः १। प्रतिबद्धमिति सचित्तप्रतिबद्धं - वृक्षस्थगोन्दादि पक्वफलादि वा २ । 'अपउलिअ(अपउल) ' इति 'अपक्वं' कणिकादि संभवत्सचित्तावयम् ३। 'दुप्पउलिअ ( दुप्पउल ) ' इति 'दुष्पक्वं अर्धस्विन्नप्रायं यवावपूलकादि ४| तुच्छं-यत्र बहुनाऽपि भक्षितेन न किञ्चित् तथाविधमाहारकार्यम्, संभवदवद्यं वाऽनिष्पन्नमुद्गफलादि ५ । भक्षणशब्दः प्रत्येकमभिसंबध्यते, सचित्तभक्षणमित्यादि । 'वर्जयति' परिहरते 'कर्मतोऽपि च' कर्माश्रित्य पुनः 'अत्र' द्वितीयगुणव्रतेऽङ्गारकर्मादि वर्जयतीति योगः । कर्मतो हि द्वितीयगुणवते पञ्चदशातिचारा भवन्ति । तदुक्तम्- " इंगाले १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत १ लक्ख २ रस३ केस ४ विसविसयं ५ ॥ १ ॥ एवं खु जंतपीलणकम्मं १ निल्लंछणं २ च दवदाणं ३ सरदहतलायसोसं ४ असईपोसं च वज्जेज्जा ॥२॥ [ श्राद्धप्रति० गा०२१-२२] " भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम्
"इंगालकम्मं ति इंगाले डहिउं विक्किणइ, तत्थ छण्हं कायाण वहो, तं न कप्पड़ । वणकम्मं जो वणं किणइ, पच्छा रुक्खे छिंदिउं मोल्लेण जीवइ, एवं पत्तगाई पडिसिद्धा होंति । सागडिकम्मं सागडिअत्तणेण जीवइ, तत्य बंधवहाइ दोसा | भाडीकम्मं सरणं भंडोवक्खरेणं भाडएणं वहइ, परायगं न कप्पर, अण्णेस्सि वा सगडं बलद्दे अ देइ, एवमाइ काउं न कप्पइ | फोडीकम्मं उत्तणं हलेण वा भूमीए फोडणं । दंतवाणिज्जं पुव्वि चेव पुलिंदाणं मुल्लं देइ, दंते देज्जाह त्ति, पच्छा पुलिंदा हत्यिं घाएंति, अचिरा सो वाणिअओ एइ ति काउं, एवं कम्मगराणं संखमुल्लं देइ, पुव्वाणिअं किणइ । लक्खवाणिज्जं लक्ख-वाणिज्जे वि एए चेव दोसा, तत्थ किमिआ होंति । रसवाणिज्जं कल्लवालत्तणं, तत्य सुराइ अणेगे दोसा मारणआक्कोसवहाइ जम्हा तम्हा न कप्पइ | केसवाणिज्जं दासीओ गहाय अण्णत्य विक्किणइ जत्य अग्घंति, एत्य वि अणेगे दोसा परवसत्तादओ । विसवाणिज्जं विसविक्कओ सो न कप्पड़, तेण बहूण जीवाण विराहणा । जंतपीलणकम्मं तेल्लिअजंतं उच्छुजंतं च, तक्कम्माई य न कप्पइ । निल्लंछणकम्मं वद्धेउं गोणाइ न कप्पड़ । दवग्गिदावणयाकम्मं वणदवं देइ खेत्तरक्खणनिमित्तं जहा उत्तरावहे, पच्छा दड्डे तरुणगं तणं उडेइ, तत्य सत्ताणं सयसहस्साण वहो । सरदहतलागपरिसोसणया सरदहतलागाईणि सोसेइ, पच्छा वाविज्जइ, एवं न कप्पइ । असईपोस त्ति जहा गोल्लविसए जोणीपोसणगा दासीण तणिअं भाडं गेण्हंति । ' ] प्रदर्शनं चैतद् बहुसावद्यानां कर्मणामेवंजातीयानाम्, न पुनः परिगणनमिति । इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्या: । कृतं प्रसङ्गेन । इति गाथार्थः ॥ ९२ ॥
"
[
૧૩૪

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186