Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust
View full book text
________________
૧૬૫
ગુજરાતી ભાવાનુવાદ સહિત
"एवं'' गाहा व्याख्या - ‘एवम्' उक्तन्यायेन प्रवृत्तौ 'असन्नपि' अविद्यमानोऽपि 'अयं' विरतिपरिणामः 'जायते' भवति, 'जातश्च' संपन्नश्च 'न पतति कदाचित्' नापैति कदाचिदपि, 'तत्' तस्मात् 'अत्र' नित्यस्मरणादौ 'बुद्धिमता' धीमता 'अप्रमादः' उद्यमो भवति कर्तव्यः। इति गाथार्थः॥ १०८॥
આ રીતે પ્રયત્ન કરવાથી નહિ થયેલો પણ વિરતિપરિણામ થાય છે, અને થયેલો પરિણામ ક્યારે પણ જતો નથી. આથી બુદ્ધિમાન પુરુષે લીધેલાં વ્રતોનું સદા સ્મરણ કરવા વગેરેમાં ઉદ્યમ કરવો જોઈએ. [૧૦૮]
उक्तव्रतानामेवाऽवधिविशेषं निदर्शयन्नाहएत्थ उ सावगधम्मे, पायमणुव्वयगुणव्वयाई च। आवकहियाइँ सिक्खावयाइँ पुण इत्तराई ति ॥१०९॥
[अत्र तु श्रावकधर्मे, प्रायोऽणुव्रतगुणव्रतानि च ।। __ यावत्कथितानि शिक्षाव्रतानि पुनरित्वराणीति।।१०९॥] "एत्थ'' गाहा व्याख्या- अत्र 'एतस्मिन् प्रस्तुते श्रावकधर्म इति योगः, 'तुः' अवधारणे,अत्रैव न शाक्यादिधर्मे, 'प्रायः' बाहुल्येन, प्रायोग्रहणेन परिग्रहवतादौ चतुर्मासकादिरूपमप्यवधिमाह। ' अणुव्रतगुणव्रतानि च' इति पञ्चाणवतानि प्रतिपादितस्वरूपाणि त्रीणि गणवतानि उक्तलक्षणान्येव ' यावत्कथिकानि' इति सकृद गृहीतानि यावज्जीवमपि धारणीयानि, “न तु नियोगतो यावज्जीवमेव'' इति गुरवो व्याचक्षते; प्रतिचतुर्मासकमपि तद्ग्रहः, वृद्धपरंपरायाततथासामाचार्युपलब्धेः। 'शिक्षाव्रतानि पुनरित्वराणि' इति शिक्षाअभ्यासस्तस्यां वतानि शिक्षावतानि इत्वराणीति- इत्वरकालानि। तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्यत इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ। इति गाथार्थः॥१०९॥
અહીં શ્રાવકધર્મમાં પાંચ અણુવ્રતો અને ત્રણ ગુણવ્રતો પ્રાય: યાવજીવ સુધી સ્વીકારાય છે, અર્થાતુ એકવાર સ્વીકારેલાં તે વ્રતો જીવનપર્યત પણ પાળવાના હોય છે. અહીં પ્રાય: કહ્યું હોવાથી પરિગ્રહવ્રત વગેરેમાં ચાર માસ વગેરે પણ મર્યાદા હોય એમ જણાવ્યું છે.

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186