SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ગુજરાતી ભાવાનુવાદ સહિત अन्यथा भङ्ग एव स्यात् । तथा तन्निवृत्तिविषयीकृतं सचित्तं वर्जयतीति योगः १। प्रतिबद्धमिति सचित्तप्रतिबद्धं - वृक्षस्थगोन्दादि पक्वफलादि वा २ । 'अपउलिअ(अपउल) ' इति 'अपक्वं' कणिकादि संभवत्सचित्तावयम् ३। 'दुप्पउलिअ ( दुप्पउल ) ' इति 'दुष्पक्वं अर्धस्विन्नप्रायं यवावपूलकादि ४| तुच्छं-यत्र बहुनाऽपि भक्षितेन न किञ्चित् तथाविधमाहारकार्यम्, संभवदवद्यं वाऽनिष्पन्नमुद्गफलादि ५ । भक्षणशब्दः प्रत्येकमभिसंबध्यते, सचित्तभक्षणमित्यादि । 'वर्जयति' परिहरते 'कर्मतोऽपि च' कर्माश्रित्य पुनः 'अत्र' द्वितीयगुणव्रतेऽङ्गारकर्मादि वर्जयतीति योगः । कर्मतो हि द्वितीयगुणवते पञ्चदशातिचारा भवन्ति । तदुक्तम्- " इंगाले १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत १ लक्ख २ रस३ केस ४ विसविसयं ५ ॥ १ ॥ एवं खु जंतपीलणकम्मं १ निल्लंछणं २ च दवदाणं ३ सरदहतलायसोसं ४ असईपोसं च वज्जेज्जा ॥२॥ [ श्राद्धप्रति० गा०२१-२२] " भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् "इंगालकम्मं ति इंगाले डहिउं विक्किणइ, तत्थ छण्हं कायाण वहो, तं न कप्पड़ । वणकम्मं जो वणं किणइ, पच्छा रुक्खे छिंदिउं मोल्लेण जीवइ, एवं पत्तगाई पडिसिद्धा होंति । सागडिकम्मं सागडिअत्तणेण जीवइ, तत्य बंधवहाइ दोसा | भाडीकम्मं सरणं भंडोवक्खरेणं भाडएणं वहइ, परायगं न कप्पर, अण्णेस्सि वा सगडं बलद्दे अ देइ, एवमाइ काउं न कप्पइ | फोडीकम्मं उत्तणं हलेण वा भूमीए फोडणं । दंतवाणिज्जं पुव्वि चेव पुलिंदाणं मुल्लं देइ, दंते देज्जाह त्ति, पच्छा पुलिंदा हत्यिं घाएंति, अचिरा सो वाणिअओ एइ ति काउं, एवं कम्मगराणं संखमुल्लं देइ, पुव्वाणिअं किणइ । लक्खवाणिज्जं लक्ख-वाणिज्जे वि एए चेव दोसा, तत्थ किमिआ होंति । रसवाणिज्जं कल्लवालत्तणं, तत्य सुराइ अणेगे दोसा मारणआक्कोसवहाइ जम्हा तम्हा न कप्पइ | केसवाणिज्जं दासीओ गहाय अण्णत्य विक्किणइ जत्य अग्घंति, एत्य वि अणेगे दोसा परवसत्तादओ । विसवाणिज्जं विसविक्कओ सो न कप्पड़, तेण बहूण जीवाण विराहणा । जंतपीलणकम्मं तेल्लिअजंतं उच्छुजंतं च, तक्कम्माई य न कप्पइ । निल्लंछणकम्मं वद्धेउं गोणाइ न कप्पड़ । दवग्गिदावणयाकम्मं वणदवं देइ खेत्तरक्खणनिमित्तं जहा उत्तरावहे, पच्छा दड्डे तरुणगं तणं उडेइ, तत्य सत्ताणं सयसहस्साण वहो । सरदहतलागपरिसोसणया सरदहतलागाईणि सोसेइ, पच्छा वाविज्जइ, एवं न कप्पइ । असईपोस त्ति जहा गोल्लविसए जोणीपोसणगा दासीण तणिअं भाडं गेण्हंति । ' ] प्रदर्शनं चैतद् बहुसावद्यानां कर्मणामेवंजातीयानाम्, न पुनः परिगणनमिति । इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्या: । कृतं प्रसङ्गेन । इति गाथार्थः ॥ ९२ ॥ " [ ૧૩૪
SR No.023116
Book TitleShravak Dharm Vidhi Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherVelji Depar Haraniya Jain Dharmik Trust
Publication Year1996
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy