________________
૧૪
ગુજરાતી ભાવાનુવાદ સહિત
आंधकारिणमेव न्छास्थज्ञानिलक्ष्यं साक्षादाह - तस्थहिगारी अस्थी, समस्थओ जो ए सुत्तपडिकुट्ठो । अस्थी उ जो विणीओ, समुवट्ठिओ पुच्छमाणो या॥४॥
[तत्राऽधिकारी अर्थी, समर्थको यो न सूत्रप्रतिकुष्टः ।
___ अर्थी तु यो विनीतः, समुपस्थितः प्रच्छश्च ॥ ४॥] "तस्थहिगारी'' व्याख्या-'तत्र' इति प्रस्तुते श्रावकधर्मे 'तत्र' एवंव्यवस्थिते वा सर्वत्रैव धर्मे 'अधिकारी' योग्यः क्रियाफलभागित्यर्थः। किंविधः? इत्याहअर्थी समर्थको यो न सूत्रप्रतिकुष्टः। तत्रार्थ:-प्रयोजनमभिधास्यमानलिङ्गगम्यं यस्यास्ति सोऽर्थी, पुरुषार्थेषु धर्मस्य प्राधान्यात् तत्राऽऽसेवनातत्पर इत्यर्थः, न तु पापलिङ्गधर्मपथ्याऽरुचिमान् । तथा समर्थ एव समर्थकः, यावादेराकृतिगणत्वात्स्वार्थिकः कन्, “जातौ वा स्वार्थे केल्लोला'' इति वा प्राकृतः कप्रत्ययः। 'समर्थः' शक्तः, न त्वङीकृतमपि धर्मं परेभ्यो भयात् त्यजति । तथा यो न सूत्रप्रतिकुष्टः, 'यः' इति उद्देशे, य एवंविधः सोऽधिकारीति योगः, सूत्रेण-आगमेन प्रतिकुष्ट:-निवारितो नेति योगः, कथंचिदर्थित्वसामर्थ्ययुक्तोऽपि शास्त्रे निवारितोऽनधिकार्येवेत्यभिप्रायः । तथाऽन्यैरप्युक्तम्"अर्थी समर्थ : शास्त्रेणाऽपर्युदस्तो धर्मेऽधिक्रियते''[ ] इति। एषां चाऽर्थित्वादिगुणानामेवमेव प्रवर्तकनिरूपणाप्रवृत्तेरित्थमुपन्यासः । तथाहिनाऽनर्थिनि सामर्थ्यनिरूपणावसरः, अर्थित्व एव तत्संभवात् । अत एव कैश्चिदुच्यते-'यो येन रक्तस्तमनुप्रवेष्टमव्याहतस्तस्य स एव पन्थाः। अर्थित्वसंक्षोभजडेक्षणेन, नोद्वीक्षणीयस्त्वमरेश्वरोऽपि ॥१॥ [ ]'' न चाऽसमर्थे शास्त्रपर्युदासपर्यालोचनाऽवकाशः, असामर्थ्येनैव शेषचिन्ताया निरवकाशत्वात्। एषामेवाादिगुणानां कार्यलिङगम्यं स्वरूपमाह - 'अत्थी उ जो' इत्यादि, अर्थीति व्याख्येयनिर्देशः, तुशब्दः पुन:शब्दार्थे । ततश्चायमर्थ:अर्थी पुनः कथं लक्ष्यः? तत्राऽऽह-'यो विनीतः समुपस्थितः प्रच्छंश्च' तत्र विनीत:- धर्मप्ररूपकं प्रति प्रतिपत्तिरूपाऽभ्युत्थानादिविनयं कुर्वत्र ति लक्ष्यते, तथा सम्यग् उप-सामीप्येनोत्थितः- धर्मश्रवणादौ व्यक्तीकृतसम्मुखीभावः, न तु प्रयोजनान्तरैरेव क्रोडीकृतत्वादसम्मुखीन:, तथा प्रच्छंश्च 'प्रच्छ जीप्सायां' इति धातोः शतु : "न्तमाणौ शतृशानचोः" इति माणादेशे प्राकृते पुच्छमाण इति स्यात् । शीलार्थो वा “शक्तिवय:शीलेषु' इति लटः शानजादेश: ।