________________
જીવાજીવ પ્રરૂપક પ્રથમ અંકઃ સમયસાર ગાથા-૫૮ થી ૬૦
તો પછી વ્યવહાર કેવી રીતે અવિરોધક છે ? તો કે –
पंथे मुस्संतं पस्सिदूण लोगा भणंति ववहारी । मुस्सदि एसो पंथो ण य पंथो मुस्सदे कोई ॥५८॥ तह जीवे कम्माणं णोकम्माणं च पस्सिदुं वण्णं । जीवस्स एस वण्णो जिणेहिं ववहारदो उत्तो ॥५९॥ गंधरसफासरूवा देहो संठाणमाइया जे य । सब्बे ववहारस्स य णिच्छयदण्हू ववदिसंति ॥६०॥ પંથે લુંટાતો દેખીને રે, કહે વ્યવહારી લોકો ય; પુદ્.
215 रो छ पंथ ॥ ३, न. ४ पंथ {22 30य... पु. ५८ તેમ જીવમાં કર્મ-નોકર્મનો રે, વર્ણ દેખીને એમ; પુદ્. 'नो मा [' व्यवहारथी ३, वायो नोथी म. पु. ५८ ગંધ રસ સ્પર્શ રૂપ દેહ તે રે, જેષ સંસ્થાન આદિક તેમ. પુદ્ર,
ते सर्वेय व्यवहारना भते. ३, ४थे. निश्चय दृष्टा मेम... पु. १० थार्थ - पंथमा (मामi) ओ ने दूंटतो जान व्यवहारी दी छ - 'म पंथ (भाग) લૂંટાય છે, પણ પંથ (માર્ગ) તો કોઈ લૂંટાતો નથી. ૫૮
તેમ જીવમાં કર્મોનો અને નોકર્મોનો વર્ણ દેખીને “જીવનો આ વર્ણ' જિનોએ વ્યવહારથી કહેવામાં આવ્યો છે. ૫૯
ગંધ-રસ-સ્પર્શ-રૂપ, દેહ, સંસ્થાનાદિક જે છે, તે સર્વ વ્યવહારના અભિપ્રાયે નિશ્ચય દૃષ્ટાઓ व्यपहेशे ( निश) छ.50
___ आत्मख्याति टीका कथं तर्हि व्यवहारोऽविरोधक इति चेत् - पथि मुष्यमाणं दृष्ट्वा लोका भणंति व्यवहारिणः । मुष्यते एष पंथा न च पंथा मुष्यते कच्चित् ॥५८॥ तथा जीवे कर्मणां नोकर्मणां च दृष्टया वर्णं । जीवस्यैष वर्णो जिनैर्व्यवहारतः उक्तः ॥५९॥ गंधरसस्पर्शरूपाणि देहः संस्थानादयो ये च । सर्वे व्यवहारस्य च निश्चयदृष्टारो व्यपदिशंति ॥६०॥ आत्मभावना - कथं तर्हि व्यवहारोऽविरोधकः - तो पछी व्यवहार वी शत मविरोध - विशेष नलि पामती सेवा छ ? इति चेत् -
भी पूछी-- in ती मानीनी मायाम २ रीमेछी. पथि मुष्यमाणं दृष्ट्वा - पथमा - भामा ढूंटातो पाने, व्यवहारिणः लोका भणंति - व्यवहारमा मेवा :- मुष्यते एव पंथा - भापंथ - भाग टाय छ, न च पंथा कश्चित् मुष्यते - ५१ पंथ इंटती नथी, तथा - तेम जीवे - मां कर्मणां नोकर्मणां च वर्णं दृष्ट्वा - आंनी मने नमानी व पान, जीवस्यैष वर्णः 'नो भव', जिनैः - नयी व्यवहारतः उक्तः - व्यवहारथी वामां आव्यो छे. ॥५८-५९।। गंधरसस्पर्शरूपाणि - गंध-रस-स्पर्श-३५. देहः ये च संस्थानादयो - है। सने हे संस्थान सर्वे - सर्व व्यवहारस्य च - व्यवहारमा अभिप्राये ४ निश्चयदृष्टारो व्यपदिशंति - निश्चयामी व्यपहेशे छ - निशे छ - छे. ॥६०।। इति गाथा आत्मभावना ।।५८-६०||
૪૧૫