________________
અને અજ્ઞાની પણ પરભાવનો કર્તા ન હોય –
जं भावं सुहमसुहं करेदि आदा स तस्स खलु कत्ता । तं तस्स होदि कम्मं सो तस्स दु वेदगो अप्पा ॥१०२॥ ભાવ જે શુભ અશુભ કરે, આત્મા તસ કર્તા તેજ રે; कर्म ते होते, तस वे आत्मा ते४ ३.
अशानी १०२
ગાથાર્થ - આત્મા જે શુભ - અશુભ ભાવ કરે છે, તેનો તે નિશ્ચયથી કર્તા હોય છે, તે તેનું કર્મ होय छे, नेते खात्मा तेनो वेह (वेहनारो-लोडता) होय छे. १०२
आत्मख्यातिटीका
સમયસાર : આત્મખ્યાતિ
अज्ञानी चापि परभावस्य न कर्ता स्यात् -
आत्मभावना
यं भावं शुभमशुभं करोत्यात्मा स तस्य खलु कर्त्ता । तत्तस्य भवति कर्म स तस्य तु वेदक आत्मा ॥१०२॥
इह खल्वनादेरज्ञानात्परात्मनोरेकत्वाध्यासेन पुद्गलकर्मविपाकदशाभ्यां मंदतीव्रस्वादाभ्यामचलितविज्ञान घनैकस्वादस्याप्यात्मनः स्वादं भिदानः शुभमशुभं वा योयं भावमज्ञानरूपमात्मा करोति स आत्मा तदा तन्मयत्वेन तस्य भावस्य व्यापकत्वाद् भवति कर्त्ता स भावोऽपि च तदा तन्मयत्वेन तस्यात्मना व्याप्यत्वाद् तस्य भावस्य भवति कर्म स एव च आत्मा तदा तन्मयत्वेन स आत्मा तदा तन्मयत्वेन भावकत्वाद्भवत्यनुभविता स भावोपि च तदा तन्मयत्वेन तस्यात्मनो भाव्यत्वात् भवत्यनुभाव एवमज्ञानी चापि परभावस्य न कर्ता स्यात् ||१०२ ||
-
यं भावं शुभमशुभं ४ भाव शुभ-शुभ आत्मा करोति खात्मा रे छे, स तस्य खलु कर्ता
-
જ
-
तेनो ते निश्चये उत અને छे, तत्रास्य कर्म भवति तेनुं आत्मा अर्थ होय छे स आत्मा तु तस्य वेदक भने ते आत्मा तेनो वे छे. ॥ इति गाथा आत्मभावना अज्ञानी चापि परभावस्य कर्ता न स्यात् ने अज्ञानी पत्र परभावनी उर्जा न होय. ज्ञानी तो शुं, अज्ञानी 'पक्ष' પરભાવનો કર્તા ન હોય એમ પણ' નો અર્થ છે, તે આ પ્રકારે –
||१०२ ||
-
-
-
-
इह खलु शुभमशुभं वा योयं भावमज्ञानरूपमात्मा करोति खहीं निश्चये उरीने शुभ वा अशुभ अज्ञान ३५ भाव ठे खा खात्माहुरे छे, तस्य भावस्य व्यापकत्वाद् भवति कर्त्ता स भावोऽपि तदा तन्मयत्वेन तस्यत्मनो व्याप्यत्वाद् भवति कर्म । स एव च आत्मा तदा तन्मयत्वेन स आत्मा ते खात्मा तदा तन्मयत्वेन त्यारे तन्मयपशाखे रीने तस्य भावस्य व्यापकत्वात् भवति कर्ता ते भावना व्यापडत्वथी उर्ता होय छे, स भावोपि च ते भाव पक्ष तदा तन्मयत्वेन तस्यात्मनो व्याप्यत्वात् भवति कर्मत्यारे तन्ममाथी ते आत्मानुं व्याप्यत्वाची उर्म दोष छे, स एव च आत्मा ते ४ खात्मा, तदा तन्मयत्वेन त्यारे तन्मयत्वधी तस्य भावस्य भावकत्वाद् भवत्यनुभविता ते भावनो भाव त्वथी अनुभविता अनुभवनारी होष छे. शाने बीQ ? तन्मयत्वेन भावकत्वात्मपरीने
-
-
बी
स भावोपि च तदा तस्यात्मनो भवत्यनुभाव्यः अने ते लाव पक्ष त्यारे ते खात्मानो अनुभाव्य अनुभवावा योग्य होय छे. शाने बीधे ? तन्मयत्वेन भाव्यत्वात् तन्मयपशाने उरीने लाव्यपशाने बीधे भी आत्मा शुभ - अशुल भावाथी रे छे ? परात्मनोरेकत्वाध्यासेन ५र-आत्मानात् भारी हरीने ते पत्र शाने बी ? अनादेरज्ञानात् - अनाहि अज्ञानने सीधे ते शुभ-अशुभ भाव शुं उरतो रे छे ? अचलितविज्ञानघनैकस्वादस्याप्यात्मनः स्वादं भिंदानः - અચલિત વિજ્ઞાનધનૈક - એક વિજ્ઞાનઘન સ્વાદવાળા પણ આત્માના સ્વાદને ભેદતો - સતો. શા વડે કરીને ભેદતો ? पुद्गलकर्मविपाकदशाभ्यां मंदतीव्रस्वादाभ्यां મંદ-તીવ્ર સ્વાદવાળી પુદ્ગલ કર્મવિપાક દશાઓ વડે. આવી રીતે परात्माना भेऽत्व अध्यासधी या आत्मा शुभ-अशुभ अज्ञान ३५ भाव २ छे. एवमज्ञानी चापि परभावस्य न कर्ता स्यात् खने खेम - उतारे अज्ञानी पत्र परभावनी उर्जा न होय. ॥ इति 'आत्मख्याति' आत्मभावना || १०२ ।।
-
-
-
५०८
-