________________
સમયસાર : આત્મખ્યાતિ
જીવથી પૃથગુભૂત એવો પુદ્ગલ દ્રવ્યનો પરિણામ છે -
जइ जीवेण सहचिय पुग्गलदव्वस्स कम्मपरिणामो । एवं पुग्गलजीवा हु दोवि कम्मत्तमावण्णा ॥१३९॥ एकस्स दु परिणामो पुग्गलदव्वस्स कम्मभावेण । ता जीवभावहेदूहिं विणा कम्मस्स परिणामो ॥१४०॥ જીવ સાથે જ પુદ્ગલ દ્રવ્યનો, જો કર્મ પરિણામ હોય રે; तो भuj भी गया, पुदगल-4 से होय ३... स. १३८ એક જ પુદ્ગલ દ્રવ્યનો, કર્મભાવે પરિણામ રે;
तो व मावडेतु विना, छे भनो परिणाम ३... स. १४० ગાથાર્થ - જે જીવની સાથે જ પુદ્ગલ દ્રવ્યનો કર્મ પરિણામ હોય છે, તો એમ તો પુદ્ગલ અને જીવ બન્નેય કર્મપણાને આપન્ન (પ્રાપ્ત) થયા છે. ૧૩૯
પણ એક જ પુદ્ગલ દ્રવ્યનો કર્મભાવે પરિણામ હોય છે, તો જીવ ભાવહેતુઓ વિના કર્મનો પરિણામ હોય છે. ૧૪૦
आत्मख्यातिटीका जीवात् पृथग्भूत एव पुद्गलद्रव्यस्य परिणामः -
यदि जीवेन सह चैव पुद्गलद्रव्यस्य कर्मपरिणामः । एवं पुद्गलजीवौ खलु द्वावपि कर्मत्वमापनौ ॥१३९॥ एकस्य तु परिणामः पुद्गलद्रव्यस्य कर्मभावेन ।
तज्जीवभावहेतुभि विना कर्मणः परिणामः ॥१४०॥ यदि पुद्गलद्रव्यस्य तन्निमित्तभूतरागाद्यज्ञानपरिणामपरिणतजीवेन सहैव कर्मपरिणामो भवतीति वितर्कः तदा पुद्गलद्रव्यजीवयोः सहभूतहरिद्रासुधयोरिव द्वयोरपि कर्मपरिणामापत्तिः । ____ अथ चैकस्यैव पुद्गलद्रव्यस्य भवति कर्मत्वपरिणामः ततो रागादिजीवाज्ञानपरिणामद्धेतोः पृथग्भूत एव पुद्गलकर्मणः परिणामः ॥१३९॥१४०॥ आत्मभावना -
जीवात्पृथग्भूत एव - ®पथी पृथग्भूत ४ - हो - अब ५८ ४ मेवो पुद्गलद्रव्यस्य परिणामः - पुराबद्रव्यनी परिाम छ. यदि - मे जीवेन सह चैव - ®पनी साथे ४ पुद्गलद्रव्यस्य कर्मपरिणामः - पुगबद्रव्यनो परिक्षाम (ोय), (a) एवं - अभ पुद्गलजीवौ खलु द्वावपि - पुरा भने अपनेय ५३५२ ! कर्मत्वमापन्नौ - पाने मापन - मात्र थया! ||१३९।। एकस्य तु पुद्गलद्रव्यस्य - मे ४ पुस द्रव्यनो कर्मभावेन परिणामः - भावे परिणाम छ, तत् - तो जीवभावहेतुभिर्विना - नाव तुमओ विना कर्मणः परिणामः - भनो परिणाम छ. ।। इति गाथा आत्मभावना ||१३९।।१४०।। यदि - पुद्गलद्रव्यस्य - पुलद्रव्यनो तन्निमित्तभूतरागाद्यज्ञानपरिणामपरिणतजीवेन सहैव - तेना-भ परिणाम निमित्तभूत रामशान परिणाम परित ®वन साथे ४ - कर्मपरिणामो भवति - परिमोय छ, इति वितर्कः - सेवा वितछ, तदा - तो पुद्गलद्रव्यजीवयोः - पुगबद्रव्य भने वने - सहभूतहरिद्रासुधमोरिव - सराभूत धरिद्री - सुधानी - द्वयोरपि - बनेयने कर्मपरिणामापत्तिः - धर्म परिमनी मापत्ति थशे, प्रसंग मापशे. अथ च - अनेने एकस्यैव - ४ पुद्गलद्रव्यस्य - पुगबद्रव्यनो भवति कर्मत्वपरिणामः - विपरिमामयीय छ, ततो - तो रागादिजीवाज्ञानपरिणामाद् हेतोः पृथग्भूत एव - Aut®नामशान - परिणाम ३५.तुथी पृथभूत ४ - सब ४ मेवो पुद्गलकर्मणः परिणामः - पुगतभनो परिणामछ. ॥ इति 'आत्मख्याति' आत्मभावना ||१३९||१४०।।
590