________________
કત્તકર્મ પ્રરૂપક દ્વિતાય અંકઃ સમયસાર ગાથા ૮૩
तथा
તેથી આ સ્થિત છે કે જીવનો સ્વપરિણામો જ સાથે કર્તાકર્મભાવ અને ભોક્તાભોગ્યભાવ છે –
णिच्छयणयस्स एवं आदा अप्पाणमेव हि करेदि । वेदयदि पुणो तं चेव जाण अत्ता दु अत्ताणं ॥८३॥ નિશ્ચયનય મતે આતમા, કરે આત્માને જ એમ રે;
हे मात्माने ४ भातमा, र तुं निश्चय तेम. २... शानथी. ८3 ગાથાર્થ - એમ નિશ્ચયનયના અભિપ્રાય આત્મા ફુટપણે આત્માને કરે છે અને આત્મા જ તે આત્માને વેદે છે એમ જણ. ૮૩
आत्मख्यातिटीका ततः स्थितमेतज्जीवस्य स्वपरिणामैरेव सह कर्तृकर्मभावो भोक्तृभोग्यभावश्च -
निश्चयनयस्यैवमात्मात्मानमेव हि करोति ।
वेदयते पुनस्तं चैव जानीहि आत्मा त्वात्मानं ॥८३॥ यथो - त्तरंगनिस्तरंगावस्थयोः
ससंसारनिसंसारावस्थयोः समीरसंचरणासंचरणनिमित्तयोरपि
पुद्गलकर्मविपाकसंभवासंभवनिमित्तयोरपि समीरपारावारयोव्याप्याव्यापकभावाभावात्
पुद्गलकर्मजीवयोाप्यव्यापकभावाभावात् कर्तकर्मत्वासिद्धौ
कर्तृकर्मत्वासिद्धौ पारावार एव स्वयमंतव्यापको भूत्वा
जीव एव स्वयमंतव्यापको भूत्वा दिमध्यांतेषूत्तरंगनिस्तरंगावस्थे व्याप्यो
दिमध्यांतेषु ससंसारनिसंसारावस्थे व्याप्य त्तरंगं निस्तरंगं त्वात्मानं कुर्व
ससंसारं निसंसारं वात्मानं कुर्वनात्मानमेकमेव नात्मानमेकमेव कुर्वन् प्रतिभाति
कुर्वन् प्रतिभातु न पुनरन्यत् ।
मा पुनरन्यत् । यथा स एव च
तथायमेव च भाव्यभावकभावाभावात्
भाव्यभावकभावाभावात् परभावस्य परेणानुभवितुमशक्यत्वा
परभावस्य परेणानुभवितुमशक्यत्वात् - दुत्तरंगं निस्तरंगं त्वात्मानमनुभव
ससंसारं निसंसारं वात्मानमनुभव - नात्मानमेकमेवानुभवन् प्रतिभाति
त्रात्मानमेकमेवानुभवन् प्रतिभातु न पुनरन्यत् ।
मा पुनरन्यत् ॥८३॥
आत्मभावना -
ततः स्थितमेतत् - तेथी मा स्थित छ ? - जीवस्य स्वपरिणामैरेव सह - नो स्वपरिक्षामो साथै ४ कर्तृ कर्मभावो भोक्तृभोग्यभावश्च - भाव सनेलोस्तृलोग्य भाव छ. निश्चयनयस्य - निश्चयनयना मत एवं आत्मा आत्मानमेव हि करोति - म मात्मा आत्माने ४ निश्चये शने छ, पुनः आत्मा तु तं चैव आत्मानं वेदयते - पुनः जात्मा निश्चये शन मात्माने ४ वेहेछ, जानीहि - म मर. || इति गाथा आत्मभावना ।।८।। यथा - भ, ति छ, उत्तरगन्निस्तरंगावस्थयोः - उत्तरंग-या तरंगवाणी निस्तरंग-तरंगनीले
૫૧૭