________________
કત્તકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા ૮૫ હવે આને દૂષવે છે -
__ यदि पुग्गलकम्ममिणं कुबदि तं चेव वेदयदि आदा ।
दो किरियावदिरित्तो पसज्जए सो जिणावमदं ॥८५॥ પુદ્ગલકર્મ આ આતમા, કરતો વેદતો જોય રે;
दस्य अमिन प्रसंग तो, न अवमत तोय. ३... सशानथी. ८५ ગાથાર્થ - જે આત્મા આ પુદ્ગલકર્મને કરે છે અને તેને જ વેદે છે, બે ક્રિયાથી અવ્યતિરિક્ત (અભિન્ન-જૂદો નહિ એવા) આત્માનો પ્રસંગ પ્રાપ્ત થાય છે - કે જે જિનને અવમત (અત્યંત असंमत-अमान्य) छे.
आत्मख्याति टीका अथैनं दूषयति -
यदि पुद्गलकर्मेदं करोति तचैव वेदयते आत्मा ।
द्विक्रियाव्यतिरिक्तः प्रसजति स जिनावमतं ॥८५॥ इह खलु क्रिया हि तावदखिलापि परिणामलक्षणतया न नाम परिणामतोऽस्ति भिन्ना, परिणामोपि परिणामपरिणामिनोरभिन्नवस्तुत्वात् परिणामिनो न भिन्नस्ततो या काचन क्रिया किल सकलापि सा क्रियावतो न भिन्नेति क्रियाकर्बोरव्यतिरिक्ततायां वस्तुस्थित्यां प्रतपत्यां, यथा व्याप्यव्यापकभावेन
स्तथा व्याप्यव्यापकभावेन स्वपरिणामं करोति
पुद्गलकर्मापि यदि कुर्यात् भाव्यभावकभावेन तदेवानुभवति च जीव भाव्यभावकभावेन तदेवानुभवेच,
ततोऽयं स्वपरसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसत्यां स्वपरयोः परस्परविभागप्रत्यस्तमनादनेकात्मकमेकमात्मानमनुभवन् मिथ्यादृष्टितया सर्वज्ञावमतः स्यात् ।।८५।।
आत्मभावना - अथैनं दूषयति - वे माने - व्यवहारने दूषवे छे, दूष-होप ही छ यदि - को आत्मा - सात्मा पुद्गलकर्मेदं करोति तच्चेव वेदयते - Y
३ छ भने तेने ४ वेहेछ - लोग छ - अनुभव छ, (A) द्विक्रियाव्यतिरिक्तः सः प्रसजति - याची - बेयाथी अव्यात - अभिन्न हो न वो - मात्मा प्रसात थाय छ - प्रसंग पामे छ (अने) जिनावमतं - हिनने अवमत - असंभत - अमान्य छे. ॥ इति गाथा आत्मभावना ||८५|| इह खलु - महा ५२५२ ! निश्चये रीन क्रिया हि तावदखिलापि - सुटप या तो मजिल ५१ - समस्त ५, न नाम परिणामतोऽस्ति भिन्ना - ५२५२ ! परिणामयी मिन - ही छ नल, शाथी रीने ? परिणामलक्षणतया - परिणाम बक्षतामेशने, परिक्षामा ४ जियानुं बक्षम छ तेथीरीने अने परिणामोपि - परिभ५१ परिणामिनो न भिन्नः - परिभाषा भिन्न - Tो नथी, शाने बी ? परिणामपरिणामिनोरभिन्नवस्तुत्वात् - परिणाम - परिणामीना मभिन्न स्तुपाने बीच, ततो-तेथी या काचन क्रिया किल - ५२५२! प्रगटप हिया छ, सकलापि सा -
सख क्रियावतो न भिन्ना - Bयावंतथा भिन्न नथी, इति क्रियाकोंरव्यतिरिक्ततायां वस्तुस्थित्या प्रतपत्यां - मेम छिया भने उत्तानी अव्यतित - अभिमता वस्तुस्थितिथी प्रती २४ी छे त्यारे, यथा जीवः . भ 4 व्याप्यव्यापकभावेन स्वपरिणामं करोति - व्याय व्याभावी स्वपरिणाम ३ छ, भाव्यभावकभावेन तमेवानुभवति च • अनलाव्यमा माथी ४ अनुभव छ, तथा - तेभ व्याप्यव्यापकभावेन - व्याय व्यापावधी पुद्गलकर्मापि यदि कुर्यात् • पुल ५ ४३, भाव्यभावकभावेन तदेवानुभवेश्च - अनेभाव्यमा लावधीत ४ अनुमवे, ततो - तो अयं - आq, स्वपरसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसजंत्यां - स्व५२ समवेत - स्व५२नी साधे भणेबी
૫૨૭.