________________
સમયસાર : આત્મખ્યાતિ
તેથી આ સ્થિત છે કે જ્ઞાનથકી કર્તુત્વ નાશે છે –
एदेण दु सो कत्ता आदा णिच्छयविदूहिं परिकहिदो । एवं खलु जो जाणदि सो मुंचदि सबकत्तित्तं ॥१७॥ આ અજ્ઞાને કર્તા આતમા, ભાખ્યો નિશ્ચય જાણ રે;
अमले तो ते भूतो, अर्तृत्व सर्व सु१५० ३... मशानथी. ८७ ગાથાર્થ - આથી જ (અજ્ઞાનથી જો તે આત્મા નિશ્ચયવિદોથી કર્તા પરિકથિત છે, એમ નિશ્ચયથી જે જાણે છે તે સર્વ કર્તૃત્વ મૂકે છે. ૯૭
आत्मख्यातिटीका ततः स्थितमेतद् ज्ञानान्नश्यति कर्तृत्वं -
एतेन तु स कर्तात्मा निश्चयविद्भिः परिकथितः । ___ एवं खलु यो जानाति स मुंचति सर्वकर्तृत्वं ॥९७॥ येनायमज्ञानात्परात्मनोरेकत्वविकल्पमात्मनः करोति तेनात्मा निश्चयतः कर्ता प्रतिभाति । यस्त्वेवं जानाति स समस्तं कर्तृत्वमुत्सृजति ततः स खल्वकर्ता प्रतिभाति । तथाहि -
इहायमात्मा किलाज्ञानी सन्नज्ञानादासंसारप्रसिद्धेन मिलितस्वादस्वादनेन मुद्रितभेदसंवेदनशक्तिरनादित एव स्यात् ततः परात्मानावेकत्वेन जानाति ततः क्रोधोहमित्यादि विकल्पमात्मनः करोति ततो निर्विकल्पादकृतकादेकस्माद्विज्ञानघनात्प्रभ्रष्टो वारंवारमनेकविकल्पैः परिणामन् कर्ता प्रतिभाति ।
ज्ञानी तु सन् ज्ञानात् तदादिप्रसिद्ध्या प्रत्येकस्वादस्वादनेनोन्मद्रितभेदसंवेदनशक्तिः स्यात ततोऽनादिनिधनानवरतस्वदमाननिखिलरसांतरविविक्तात्यंतमधुरचैतन्यैकरसोऽयमात्मा भिन्नरसः कषायास्तैः सह यदेकत्वविकल्पकरणं तदज्ञानादित्येवं नानात्वेन परात्मानौ जानाति । ततोऽकृतमेकं ज्ञानमेवाहं न पुनः कृतकोऽनेकः क्रोधादिरपीति क्रोधोहमित्यादिविकल्पमात्मनो मनागपि न करोति । ततः समस्तमपि कर्तृत्वमपास्यति । ततो नित्यमेवोदासीनावस्थो जानन् एवास्ते ।
ततो निर्विकल्पोऽकृतक एको विज्ञानघनोभूतोऽत्यंतमकर्ता प्रतिभाति ।।९७||
आत्मभावना -
ततः स्थितमेतद् - तेथी मा स्थित छ ? - ज्ञानात् नश्यति कर्तृत्वं - शानी उर्तृत्व - lugनाशे छ - नाश पामेछ - एतेन तु - आधी ४ - मशानथी ४ स आत्मा - ते मात्मा कर्ता - इता निश्चयविद्भिः परिकथितः . निश्चयविद्याथी - निश्चयन PALTथी परिचित छ, एवं खलु यो जानाति - अभ ५२५२ ! निश्चये रीने से छ, स सर्वकर्तृत्वं मुंचति - ते सर्व तत्व भूछे. ।। इति गाथा आत्मभावना ||९७| येनायमात्मा-था- २९४थी मा प्रत्यक्ष अनुभवासो मात्मा अज्ञानात्-शानने बीधे परामनोरेकत्वविकलपमासान करोति-५२-मात्मानी पानी नियमात्मानी १३छ, तेनात्मा निश्चयतः कर्ताप्रतिमाति-तथा- २४थी मात्मा નિશ્ચયથી ર્તા પ્રતિભાસે છે-દીસે છે. यस्त्वेवं जानाति - ५३ मत छ, स समस्तं कर्तृत्वमुत्सर्जति - त समस्त र्तृत्व - पिy Gस छ - विसर छ - छोरी धेछ, ततः स खल्वकर्ता प्रतिभाति - तथा शनते ५२५२ ! - निश्चये शने मत 'प्रतिमासे' छ - भछतेम 'मास' - सामो 'मासे'छे-हीसे छे. तथा हि - सो! ३ - इहायमात्मा किलाज्ञानी सन् - Hधा - भालोने विषे मा मात्मा ५३५२ ! सुटप मशानी सतो (aal) मुद्रित
૫૮૨