________________
જીવાજીવ પ્રરૂપક પ્રથમ અંક: સમયસાર ગાથા-૬૮
આ પણ સ્થિત જ છે કે રાગાદિ ભાવો જીવો નથી -
मोहणकम्मस्सुदया दु वण्णिया जे इमे गुणट्ठाणा । ते कह हवंति जीवा जे णिचमचेदणा उत्ता ॥६॥ મોહન કર્મના ઉદયો રે, જે આ ગુણઠાણા વર્ણવાય. પુદ્.
ते तो वो बोये हो ! थी. श. ३ ? ६॥ अयेतन सय ५६. १८ ગાથાર્થ - મોહનીય કર્મના ઉદય થકી જે આ ગુણસ્થાનો વર્ણવવામાં આવ્યા છે, તે જે નિત્ય અચેતન કહેવામાં આવ્યા છે, તે જીવ કેમ હોય ? ૬૮
आत्मख्याति टीका एतदपि स्थितमेव यद्रागादयो भावा न जीवा इति -
मोहनकर्मणउदयात्तु वर्णितानियानीमानि गुणस्थानानि ।
तानि कथं भवंति जीवा यानि नित्यमचेतनान्युक्तानि ॥६८॥ मिथ्यादृष्ट्यादीनि गुणस्थानानि हि पौद्गलिकमोहकर्मप्रकृतिविपाकपूर्वकत्वे सति नित्यमचेतनत्वात् कारणानुविधायीनि कार्याणीति कृत्वा यवपूर्वका यवा यवा एवेति न्यायेन पुद्गल एव न तु जीवः । गुणस्थानानां नित्यमचेतनत्वं चागमाश्चैतन्यस्वभावव्याप्तस्यात्मनोतिरिक्तत्वेन विवेचकैः स्वयमुपलभ्यमानत्वाश्च प्रसाध्यं
एवं रागद्वेषमोहप्रत्ययकर्मनोकर्मवर्गवर्गणास्यर्द्धका ध्यात्मस्थानानुभागस्थानयोगस्थानबंधस्थानोदयस्थानमार्गणास्थानस्थितिबंधस्थानसंक्लेशस्थानविशुद्धिस्थान संयमलब्धिस्थानान्यपि पुद्गलपूर्वकत्वे सति नित्यमचेतनत्वात्पुद्गल एव न तु जीव इति स्वयमायातं ततो रागादयो भावा न जीव इति सिद्धं । तर्हि को जीव इति चेत् -
आत्मभावना -
एतदपि स्थितमेव यद्रागादयो भावा न जीवा इति - मा ५ स्थित ४ छ । राहावो वो नथी - मोहनकर्मण उदयात्तु - सने भोइनन। यही, यानि इमानि गुणस्थानानि वर्णितानि - मासुसस्थानी वामां आवेता छ, तानि कथं जीवा भवंति - तमाम वो होय छे ? तेसो - यानि नित्यमचेतनान्युक्तानि -हेमो नित्य भयतनो वामां आवे छे. ।। इति गाथा आत्मभावना ।।६८।।। मिथ्यादृष्टयादीनि गुणस्थानानि हि - मिथ्याहार गुस्थानी निश्चये शने सुट५ पुद्गल एव - पुल ४ छ, न तु जीवः - न ®. शाने दीधे ? पौद्गलिकमोहकर्मप्रकृतिविपाकपूर्वकत्वे सति - पौगा। भोभ - प्रतिवपूर्वपशु सते नित्यमचेतनत्वात् - नित्ये अयतनपाने दी, कारणानुविधायीनि कार्याणि इति कृत्वा - કારણાનુવિધાયી - કારણને અનુસરતું કરનારા કાર્યો છે એમ સમજીને - એટલા માટે વપૂર્વછા યુવા યુવા પ્રવૃતિ न्यायेन - यवपूर्वयो यो ४छ मेवा न्यायथी. गुणस्थानानां नित्यमचेतनत्वं च - मने गुरुस्थानानु नित्ये भयतनपशु आगमात् - भागम थी, चैतन्यस्वभावव्याप्तस्यात्मनोतिरिक्तत्वेन विवेचकैः स्वयमुपलभ्यमानत्वात् - अने ચૈતન્ય સ્વભાવથી વ્યાપ્ત આત્માથી અતિરિક્તપણે - અલગપણે - ભિન્નપણે વિવેચકોથી સ્વયં ઉપલભ્યમાનપણા થકી ; अनुभूयभानपणी प्रसाध्यं - प्रसाध्य - प्रसाधवा योग्य - Heauवा योग्य छे. एवं - म - भे रे रागद्वेषमोह... संयमलब्धिस्थानान्यपि - राग-द्वेष-भोई... यावत् संयमाधिस्थानी पर, पुद्गलपूर्वकत्वे सति नित्यमचेतनत्वात् - पुगबपूर्व पशु सते नित्ये अयतनपाने बी2, पुद्गल एव न तु जीव - पुग ४ छ, नBिq, इति स्वयमायातं - म स्वयं भावी ५.यु. ततो - तेथी रागादयो भावा न जीव इति सिद्धं - Pule लावो १ नथी म सिद्ध थयुं. तो पछी और छ ? तो (भा नायन। शोभा छ) - ।। इति 'आत्मख्याति' आत्मभावना ॥६८||
૪૩૯