Book Title: Samachari Prakaran Part 01
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
Etaastha
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
maaman a
JWISIR सामायारी यशो. - समभिरूढस्त्वाह-नन्वेवं प्रमत्तसंयतादयोऽप्येवंप्राया इति तेषामपि तत्प्रसङ्ग 1 इति 'त्रिगुप्त' इत्यपि विशेषणीयम् । तदर्थश्चाकुशलचित्तादिनिरोधित्वं कुशलचित्ताधुदीरकत्वं च, 'एकग्रहणे तज्जातीयग्रहणम्' इतिन्यायात् 'पञ्चसमित' इत्यपि द्रष्टव्यम् ।।
चन्द्र. - समभिरूढस्तु ब्रूते-ये हि षड्जीवनिकायेषु सघट्टनाद्यतिचारवन्तः न भवन्ति । तेऽपि हि समिति-गुप्तिषु सूक्ष्मदोषभागिनःसंभवन्ति । ते हि समितिगुप्तिषु सूक्ष्मदोषवशात् प्रमतसंयताः भवन्ति । ततश्च तादृशप्रमत्तसंयता अपि 'सुसंयता' इति कृत्वा सामाचारीपदेन व्यवहर्तव्याः स्युः । न च तदिष्टं मम । तस्मात् 'त्रिगुप्त' इति विशेषणमपि देयम् । ततश्च प्रमतसंयतादयः सुसंयता अपि सन्तो न त्रिगुप्ता इति न तेषु सामाचारीपदप्रयोगापत्तिरिति । ___ ननु 'त्रिगुप्तः' इति विशेषणस्य कोऽर्थः भवतीत्यत आह तदर्थस्तु इति । ननु त्रिगुप्तविशेषणेन तिस्रः । गुप्तयः गृहीताः । किन्तु पञ्च समितयस्तु अद्यापि अगृहीता एव । न च समितीनामग्रहणं शोभनमाभातीत्यत आह एकग्रहणे तज्जातीयग्रहणमित्यादि । प्रवचनमातृत्वजातिर्हि गुप्तिषु समितिषु च वर्तते । तत्र गुप्तिग्रहणे प्रवचनमातृत्वजात्या गुप्तिसजातीयानां समितीनामपि ग्रहणं स्वयमेव दृष्टव्यम् ।
इत्थञ्च अष्टप्रवचनमातृपालका अप्रमतसंयता एव सामाचारीपदव्यवर्हतव्या भवन्ति । अष्टप्रवचनमातृषु सूक्ष्मदोषवन्तः प्रमतसंयता नेति न तेषु सामाचारीपदव्यवहारापत्तिः इति समभिरूढाभिप्रायः ।
इदमत्र हृदयम् । अविरतसम्यग्दृष्ट्यादयः अपि ज्ञेयप्रत्याख्येयपरिज्ञावन्तो भवन्ति । किन्तु ते षट्सु । जीवनिकायेषु संघट्टनादिरहिता न भवन्ति । अत एव सुसंयतविशेषणेन तेषां व्यवच्छेदः कृतः । तथा सुसंयता: प्रमत्ताः संघट्टनादिरहिता भवन्ति, किन्तु अष्टप्रवचनमातृयुक्ताः न भवन्ति । अत एव त्रिगुप्तपदेन तेषामपि । व्यवच्छेदः कृतः । एतत्तत्वं टीकानुसारतो लभ्यते । अत्र उपयुक्तसुसंयतत्रिगुप्तपदानां पृथक्पृथगर्थो वक्तव्यः। येन मन्दबुद्धीनां सम्यग्बोधो भवेत् । स चायं । चतुर्थपञ्चमगुणस्थानवर्तिनोऽपि जीवाः मिथ्यात्वाद्यपेक्षया ज्ञेयप्रत्याख्येयपरिज्ञावन्तो भवन्तीति ते उपयुक्ताः वक्तुं शक्यन्ते । षष्ठगुणस्थाने च ये संघट्टनादिदोषवन्तो भवन्ति, ते उपयुक्ता अपि सुसंयता न भवन्ति । तेषामपि सुसंयतपदेनैव व्यवच्छेदो भवति । तथा प्रमत्तसंयतगुणस्थाने या प्रमत्तता अस्ति । तत्कारणीभूताः द्विविधाः अतिचाराः तद्गुणस्थाने संभवन्ति । व्यावहारिकाः अतिचाराः, नैश्चयिकाः अतिचाराश्च । तत्र बाह्यदृशा दृश्यमानाः षड्जीवनिकाय-संघट्टनपरितापनादिकाः अतिचाराः स्थुलाः व्यावहारिकाः अतिचाराः । ये तु बाह्यदृशाऽदृश्यमानाः, स्थूलातिचार-अजनकाः सूक्ष्मदोषाः अल्पकालीनानाभोगप्रमादादयः भवन्ति, ते नैश्चयिकाः अतिचाराः । तत्र व्यावहारिकातिचारवन्तः श्रमणाः सातिचारसंयतपदेन व्यवहीयन्ते । नैश्चयिकातिचारवन्तः श्रमणा: निरतिचारसंयता एव कथ्यन्ते । तथापि सूक्ष्मदोषवशात् तेषां यदा षष्ठगुणस्थानसंभवो भवति । तदा ते समितिगुप्तियुक्ताः न कथ्यन्ते, किन्तु का प्रमत्तसंयताः कथ्यन्ते । ये तु एतदुभयदोषविप्रमुक्ता भवन्ति, ते अप्रमत्तसंयता: कथ्यन्ते । एतत्तावत्संक्षेपतो निरुपितम् । अत्रापि बहु वक्तव्यम् । तत्तु विस्तरभयात् नोच्यते । एतदनुसारेण प्रकृतटीकापदार्थः स्वयमेव स्पष्टीकर्तव्यः ।
આ મહામહોપાધ્યાય ચશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત - ૧૦ RessmanasamacaramcamRRESTERRRRRIGEEEEEEEEEEEEEEEEEEEEEEEEEERIES

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 286