________________
[ ८० ]
सनातनोऽस्ति मार्गोऽयं श्रुतिस्मृतिषु भाषितः । विवाहविधिमेदेषु वरिष्ठो हि स्वयंवरः ॥ ४४-३२ ॥
तथा स्वयंवरस्येमे माभूवन्यद्यकम्पनाः । कः प्रवर्तयिताऽन्येऽस्य मार्गस्यैप सनातनः ॥ ४५-४५ ॥ मागां चिरंतनान्येऽत्र भोगभूमितिरोहितान् । कुर्वन्ति नूतनान्सन्तः सद्भिः पूज्यास्त एव हि ॥ ४५-५५
ऐसी हालत में मट्टारकजी की उक्त व्यवस्था श्रादिपुराण के विरुद्ध है और इस बात को सूचित करती है कि आपने यादिपुराण की रीति, नीति अथवा मर्यादा का प्रायः कोई खयाल नहीं रक्खा ।
३ - एक दूसरे स्थान पर भट्टारकजी, विवाह के प्राक्ष, दैव, प्रार्ष. प्राजापत्य, आसुर, गान्धर्व, राक्षस और पैशाच, ऐसे आठ भेद करके, उनके खरूप का वर्णन निम्न प्रकार से देते हैं
ब्राह्मो वैवस्तथा चा [ चैत्रा ] र्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसोच पैशाचाश्वाष्टमोऽधमः ॥ ७० ॥ श्राच्छाद्य चार्ड [ ] ] यित्वा च त्रतशीलवते स्वयम् । श्राह्वय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ७१ ॥ यज्ञे तु चितते सम्यक् जिनाच [ ऋत्विजे ] कर्म कुर्वते । अकृत्य सुतादानं देषो धर्मः प्रचक्ष्यते ॥ ७२ ॥ एकं वस्त्रयुगं [ गोमिथुनं ] द्वे वा घरादादाय धर्मतः कन्याप्रदानं विधिवदापों धर्मः स उच्यते ॥ ७३ ॥ सोभौ चरतां धर्ममिति तं [वा ] चानुमान्य तु [च] कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ७४ ॥ ज्ञातिभ्यो द्रविणं इत्वा कम्याये चैव शक्तितः ।
कम्पादानं [ प्रदानं ] यत्क्रियते चा [ खाच्छन्द्यादा] सुरोधर्म
उच्यते ॥ ७५ ॥