________________
मांसाशिष या नास्ति न सत्यं मद्यपायिषु ।
धर्मभावो न जीवेषु मधूदुम्बरलेविषु ॥ १५॥ विते म्रान्तिर्जायते मद्यपानात् मात्र चिन पापचर्यामुपैति । पापं छत्वा दुर्गति यान्ति मूढास्तस्मान्मय मैव देय न पेयं ॥ १६ ॥
भाववानि पंचव त्रिप्रकार गुणवतम्।।
शिक्षाप्रतानि चत्वारि इत्येतद्वादशात्मकम् ॥ २२॥ साथ ही, यह मी माखम हुआ कि बहीवाली प्रतिमें नीचे लिखे हुए बस होक छपी हुई प्रतिसे अधिक है
क्षेत्र वास्तु घनं धान्यं द्विपदश्च चतुःपदम् । मासनं शयनं कुर्य भांडं चेति पहिर्दश ॥ ७॥ मुछी च वसंपना मायोनिसमानिका । सुखानां सुखिनः प्रोक्ता तत्पुण्यप्रेरिता स्फुटम् ॥ ५३॥ सजातिः सद्गृहस्थत्वं पारिवाज्यं सुरेन्द्रता । साम्राज्यं परमाईन्त्यं निर्वाणं चेति सप्तधा ।। ५६॥ खजूर पिंडखजूर फावल्यं शर्करोपमान । सुविश्वाविक भोगांव झुंजते मात्र संशयः ॥ ६॥ वता कुत्सितदेषेषु जायन्ते पापपाकता। ततः संसारगासु पञ्चधा ब्रमणं सदा ॥ १ ॥ प्रतिमहोतस्थानं पादक्षालनमर्चनम् । नमसिविधयुकेन एषणा नव पुण्ययुक् ॥ ६ ॥ श्रुतिस्मृतिप्रसादेन तत्ववानं प्रजायते । ततो ध्यानं ततो भानं बंधमोक्षो मवेत्ततः ॥ ७० ॥ नामाविभिचतभेदजिनसंहितया पुनः । यंत्रमंत्रक्रमेणेष स्थापयित्वा जिनाकतिम् । ७६ ॥ उपवासो विधावन्यो गुरुपां स्वस्य साक्षिका सोपवासो जिनेरुको न च देहस्य दंडनम् ॥ ८॥ दिवसस्याएमे भागे मन्दीमूते दिवाकरे।
नक प्रादुराचायों न नकं रात्रिभोजनम् ॥ १९॥ कोकोंकी इस न्यूनाधिकताके अविरित दोनों प्रतियोम कही वही पोंच कममेद भी पाया गया, और वह इस प्रकार है
बेहलीवाली प्रतिमें, मी दुई प्रतिके ५५ ३ पबसे क पहले उसी प्रतिका ५५ पा पथ, नम्बर ७ कोकसे ठीक पहले न०६८ कोक, २०७३ वाले पक्के