Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
३१८
• दौहृदाऽपूर्तावपायोपदर्शनम् • द्वात्रिंशिका-५/१४ स्ववित्तस्थेऽन्यवित्ते तत्पुण्याऽऽशंसा विधीयते । मन्त्रन्यासोऽर्हतो' नाम्ना स्वाहाऽन्तः प्रणवादिकः।।१४।।
स्ववित्तस्थ इति । स्ववित्तस्थे कथञ्चित्स्वधनाऽन्तःप्रविष्टे (अन्यवित्ते =) परवित्ते सति तस्य = परस्य पुण्याऽऽशंसा ‘अत्रस्थात्परधनांऽशात्परस्यापि पुण्यं भवत्वि'तीच्छारूपा (= तत्पुण्याशंसा) विधीयते, एवं हि परकीयवित्तेन स्ववित्ताऽनुप्रविष्टेन पुण्यकरणाऽनभिलाषाद् भावशुद्धं न्यायाऽर्जितं शिल्प्यालम्बनेन तत्परिपूर्तावेव तच्चित्तसन्तुष्ट्याऽविलम्बेन लावण्य-सौकुमार्य-मनोहरत्व-सौम्यत्व-प्रसन्नास्यत्वादिगुणगणोपेतजिनबिम्बनिष्पत्त्युपपत्तिस्स्यात् । दौहृदपदेनेदमपि सूचितं यत् → दौहृदस्याऽप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियः ।। - (या.व.प्रायश्चित्त. यतिधर्म-७९) इति याज्ञवल्क्यस्मृतिवचनात्, यथा दौहृदाऽपरिपूर्ती गर्भो माता च दुःखमाप्नुतः इति सर्वोद्यमेन लोको मातृदौहृदपरिपूरणाय यतते तथा प्रकृते जिनबिम्बकारकेण शिल्प्यालम्बनेन स्वदौहृदपरिपूरणाय यतितव्यम्, अन्यथा बिम्बस्य शिल्पिनो जिनबिम्बकारकस्य च दौःस्थ्यं स्यादिति । षोडशकसंवादमाह'अधिकेति 'अत्रेति च । भावितार्थे एव द्वे कारिके ।।५/१३।।
'भावशुद्धने'(षोड.७/८)ति यदुक्तं तद्विवरिषुराह- 'स्वेति । कथञ्चित् अनाभोगादिना स्वधनाऽन्तःप्रविष्टे = चैत्याऽऽयतनोद्देश्यकस्वकीयाऽर्थान्तर्गते परवित्ते सति तज्जन्यपुण्यस्य स्वस्मिन् प्राप्तस्य तक्रकौण्डिन्यन्यायेन निषेधार्थमाह- परस्य पुण्याऽऽशंसा विधीयते । लोके हि सत्यपि सम्भवे बाधनं भवति, यथा 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याये'त्युक्ते सत्यपि सम्भवे कौण्डिन्याऽऽख्यब्राह्मणसम्प्रदानकस्य दधिदानस्य तक्रदानं निवर्तकं भवति तथैवात्रावसेयम् । एवं हि परकीयवित्तेन अनाभोगादितः स्ववित्ताऽनुप्रविष्टेन पुण्यकरणाऽनभिलाषात् = स्वगतत्वेन पुण्याभिलाषस्याऽकरणात् सर्वांशेन स्वचित्तशुद्धः भावशुद्धं = स्वामित्वसम्बन्धेन भावशुद्धिविशिष्टं न्यायाऽर्जितं च = न्यायोपार्जनप्रयुक्तशुद्धियुक्तं च वित्तं
હ ભાવશદ્ધિને ઓળખીએ છે શુદ્ધભાવથી પ્રતિમા કરાવવી” આ પૂર્વે જે કહેવાયેલું તેનું વિવરણ કરવાની ઈચ્છાથી ગ્રંથકારશ્રી छ ? -
ગાથાર્થ :- પોતાના ધનમાં રહેલ અન્યના ધનને વિશે તેને ઉદેશીને પુણ્યની આશંસા કરાય છે. તથા “ૐ” શબ્દ આદિમાં લખી વચ્ચે અરિહંત ભગવાનનું નામ લખી અને છેલ્લે “સ્વાહા' શબ્દ લખી भंत्रन्यास. ४२पो. (५/१४)
ટીકાર્થઃ- પોતાના ધનમાં પોતાને સ્વીકારવાને અયોગ્ય એવું અન્યનું જે ધન પ્રવેશેલું હોય તેવા અવસરે તેટલા ધનના વિનિયોગથી ઉત્પન્ન થયેલું પુણ્ય તે વ્યક્તિને પ્રાપ્ત થાય તેવી ઈચ્છા શ્રાવક કરે. અર્થાત ) આ મારા ધનમાં જેટલા પ્રમાણમાં બીજાનું ધન કોઈ પણ રીતે આવી ગયું હોય તો તેનાથી ઉત્પન્ન થયેલું પુણ્ય તે ધનના માલિકનું થાઓ. ૯ આવી અભિલાષા શ્રાવક કરે. કારણ કે આ રીતે પોતાના ધનમાં આવી ગયેલા બીજાના ધનથી પુણ્ય કરવાનો અભિલાષ નહીં હોવાથી પોતાનું ધન સર્વીશે શુદ્ધ થાય છે.
१. हस्तादर्श 'न्यासाहता' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org