Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• मध्यस्थस्वरूपप्रकाशनम् .
५४७ एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानीते । मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुरागपरदर्शनद्वेषरहितेन, एवम्भूतस्य हि सुप्रतिपादं तत्त्वं भवति । तथा अघभीरुणा = पातकभयशीलेन, एवम्भूतो ह्यसमञ्जसवक्ता न भवतीति, सहेति गम्यते, तत्त्वधिया = तत्त्वबुद्ध्या यः कथाबन्धः स धर्मवादो = धर्मप्रधानो वादः प्रकीर्तितः ।।४।। प्रधानेन, मध्यस्थेन तु धीमता ।। स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः ।। ( (अ.प्र.१२/६) इति । तवृत्तिः → परलोको जन्मान्तरं स प्रधानो नोपसर्जनभूतो यस्य स परलोकप्रधानस्तेन, स हि परलोकभयादसमञ्जसस्य वक्ता कर्ता च न भवति, मध्यस्थेन = आत्यन्तिकस्वदर्शनाऽनुराग-परदर्शनद्वेषरहितेन, एवंविधो हि सुखप्रतिपाद्यो भवति, तुशब्दः पुनःशब्दार्थः, धीमता = बुद्धिमता, एवंविधो हि गुण-दोषज्ञो भवति, तथा स्वशास्त्रस्य = अभ्युपगतदर्शनस्य ज्ञातं = अवगतं तत्त्वं = परमार्थो येन स तथा तेन, एवम्भूतो हि स्वदर्शनं दूषितमदूषितं वा जानातीति सह प्रतिवादिनेति गम्यते, यो वादः स धर्मवाद उदाहृतः = कथितस्तत्त्ववेदिभिः - (अ.१२/६ वृ.) इति ज्ञेया ।
आत्यन्तिकेति। आत्यन्तिकत्वञ्च प्रमाणप्रतिपाद्यपदार्थाऽप्रतिपत्तिप्रयोजकत्वादिलक्षणं ग्राह्यम् । तेन प्रतिवादिनः प्रज्ञापनीयत्वे सति स्वदर्शनरागसत्त्वेऽपि न कापि क्षतिः । परमभावकारणीभूततात्त्विकमध्यस्थस्वरूपप्रतिपादनपरा → जो णवि वट्टइ रागे णवि दोसे दोण्ह मज्झयारंमि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था ।। (आ.नि.८०३) इति आवश्यकनियुक्तिगाथाऽप्यत्रानुसन्धेया। अत्यन्तरागादिग्रस्तस्य तु यथावस्थिततत्त्वप्रतिपत्तिरेव न सम्भवति । सम्मतञ्चेदं बौद्धानामपि । यथोक्तं दीघनिकाये → रागरत्ता न दक्खंति तमोखंधेन आवुटा - (दी.नि. २/१/६) इति। स्वयमपि च मैत्रीभावमादाय मध्यस्थतया वाद: कार्यः। एतेन → मित्रस्य चक्षुषा समीक्षामहे - (य.वे.३६/१८) इति यजुर्वेदवचनमपि व्याख्यातम् । अघभीरुणेति । एवंविधो हि पराजयसम्भावनायामपि छलजात्यादिप्रयोक्ता न भवति, न वा मारणोच्चाटनादिकारको भवति । तत्त्वबुद्ध्या = सद्भूताऽर्थान्वेषणप्रवणमत्या । यथोक्तं निशीथचूर्णौ → मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवेन वा पक्ष-प्रतिपक्षपरिग्रहात् छल-जातिविरहितो भूतार्थान्वेषणपरो वादः - (नि.भा.२१३० चूर्णि) इति । वादश्च सभायां जायते । ધર્મસંબંધી શાસ્ત્રના તત્ત્વનો જાણકાર હોવો જોઈએ. કારણકે આવી વ્યક્તિ જ પોતે બોલેલા અથવા વાદીએ બોલેલા વચનથી પોતાના ધર્મના સિદ્ધાન્ત દૂષિત થાય છે કે નહિ ? તે સ્પષ્ટ રીતે જાણી શકે છે. (૨) પ્રતિવાદી મધ્યસ્થ હોવો જોઈએ. એટલે કે પોતાના ધર્મનો આંધળો રાગ કે બીજાના ધર્મ વિશે આંધળો દ્વેષ ન હોવો જોઈએ. આવું હોય તો જ તેને તત્ત્વનું પ્રતિપાદન સરળ બને. (બાકી તો દૃષ્ટિરાગ-દષ્ટિવૈષના લીધે સત્ય તત્ત્વનો પણ તે સ્વીકાર ન કરી શકે.) (૩) તથા પ્રતિવાદી પાપભીરુ. હોવો જોઈએ. કારણ કે આવો પ્રતિવાદી આડેધડ ગમે તેમ બોલતો નથી. આવા પ્રતિવાદીની સાથે વાદ-ચર્ચા કરવામાં આવે તે ધર્મવાદ કહેવાયેલ છે. (૮૪)
વિશેષાર્થ :- પ્રતિવાદીમાં સામાન્યથી પોતાના ધર્મનો રાગ તો હોય જ છે. પરંતુ તે રાગ આંધળો ન જોઈએ, દષ્ટિરાગ સ્વરૂપ ન બનવો જોઈએ. આવું હોય તો સાચું સમજાવનાર કોઈ મળી જાય ત્યારે १. हस्तादर्श 'प्रतिपदं' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org