Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
५९०
• आत्मक्रियाविरहे मिताणुग्रहणाऽसम्भवः
अन्त्ये च धर्मिद्वयाऽतिरिक्तसम्बन्धाऽभावेऽतिप्रसङ्ग इति ।। १८ ।।
आत्मक्रियां विना च स्यान्मिताऽणुग्रहणं कथम् । कथं संयोगभेदादिकल्पना चापि युज्यते ? ।। १९ ।। आत्मेनि। आत्मनो यावत्स्वप्रदेशैरेकक्षेत्राऽवगाढपुद्गलग्रहणव्यापाररूपां क्रियां (=आत्मभूतले संयोगसम्बन्धाऽवच्छिन्नघटाऽभावाऽऽपत्तेः । यद्वा धर्मिद्वयाऽतिरिक्तसम्बन्धाऽभावे देहभिन्नसंयोगाऽनभ्युपगमे सति तुल्यन्यायेन घट - पटभिन्नसंयोगस्याऽप्यनभ्युपगमसिद्ध्या घटवियुक्तेऽपि पटे ' घटसंयुक्तः पट' इति प्रतीति-व्यवहारादिलक्षणः अतिप्रसङ्गो दुर्वार एव ।
= आत्म
इत्थमात्मविभुत्ववादे जन्माद्यनुपपत्तिरपरिहार्येव । तदुक्तमात्मवैभवनिराकरणप्रसङ्गे ग्रन्थकृतैव न्यायखण्डखाद्ये न हि परिच्छिन्नस्यात्मनो देहान्तरसञ्चारो जन्मपदार्थः परैरिष्यते किन्त्ववस्थितस्यैव देहान्तरसम्बन्धः । तथा च योगिनामेकदा नानाकर्मफलोपभोगाय तुरङ्ग - कुरङ्ग-विहङ्गम-मतङ्गज-शम्बरशूकर-घूक-किरात-शृगाल-बिडालादिशरीरपरिग्रहाऽभ्युपगमे एकत्र भवे भवसहस्रसङ्करस्य दुर्वारत्वात् ← ( न्या. खं. खा.गा. ७४ / पृ. ६६४ ) इति । न चात एव कायव्यूहाभ्युपगम इति वाच्यम्, कायव्यूहकल्पनायाः क्लेशहानोपायद्वात्रिंशिकायां ( द्वा. द्वा.२५ / ३१, भा. ६, पृ. १७६८) निराकरिष्यमाणत्वादिति मा त्वरिष्ठाः । वस्तुतस्तु सर्वथा नित्ये आत्मनि कषायाद्यसम्भवेनाऽदृष्टस्याऽप्यसम्भव एव । तदुक्तं विद्यानन्दस्वामिना पात्रकेशरिस्तोत्रे परैरपरिणामकः पुरुष इष्यते सर्वथा प्रमाणविषयादितत्त्वपरिलोपनं स्यात् ततः । कषायविरहान्न चास्य विनिबन्धनं कर्मभिः कुतश्च परिनिर्वृतिः क्षणिकरूपतायां तथा ? ।। ← (पा.के. २१ ) इति ध्येयम् ।
यथा चैतत् ।।८ / १८ ||
मरणभयादिपरिहारकृते त्वात्मनो नित्यत्वप्रदर्शनमस्माकमप्यभिमतमेव । एतेन न मरिष्यसि, न मरिष्यसि । मा बिभेः ← ( अथ. ८/२/२४) इति अथर्ववेदवचनमपि व्याख्यातम् तथा विस्तरतो व्याख्यास्यामः कुतर्कग्रहनिवृत्तिद्वात्रिंशिकायाम् ( द्वा. २३/२७, भा. ६, पृ. १५९९ ) नैयायिकैरात्मनो निष्क्रियत्वाऽभ्युपगमान्न शरीराऽऽरम्भसम्भव इत्याह- 'आत्मे 'ति । अध्यात्मसारेऽपि (१२/३०) कारिकेयमुपदर्शिता ग्रन्थकृता । यावत्स्वप्रदेशैः सकलात्मप्रदेशैः एकक्षेत्राऽवगाढपुद्गलग्रहणव्यापाररूपां येष्वेवाकाशप्रदेशेष्वात्मप्रदेशा अवगाढा तेष्वेवाऽऽकाशप्रदेशेषु ये पुद्गला अवस्थिता
=
=
•
द्वात्रिंशिका - ८/१९
સમયે ઘટ-પટનું સ્વરૂપ તો વિદ્યમાન જ છે તથા સંયોગ તેનાથી અભિન્ન છે. આવી સમસ્યા ઊભી થતી હોવાથી બીજો વિકલ્પ માન્ય કરી શકાય તેમ નથી. તથા આ બે વિકલ્પ સિવાય નૈયાયિક પાસે ત્રીજો કોઈ પણ વિકલ્પ છે નહિ. તેથી એકાન્ત નિત્ય વિભુ આત્મદ્રવ્યનો શરીર સાથે સંયોગ નૈયાયિકમતે भानी शातो नथी. ( ८/१८)
* આત્મા સક્રિય છે "
ગાથાર્થ ઃ- આત્માની ક્રિયા વિના પરિમિત પરમાણુઓનું ગ્રહણ પણ કેવી રીતે સંગત થશે ? તેમ જ સંયોગવિશેષ વગેરેની કલ્પના પણ કેવી રીતે સંગત થાય ? (૮/૧૯)
ટીકાર્થ :- આત્માના પ્રદેશો જે આકાશપ્રદેશમાં અવગાહીને રહેલા હોય તે જ આકાશપ્રદેશમાં રહેલા પુદ્ગલોને આત્મા ગ્રહણ કરી શકે છે. તથાવિધ પુદ્ગલોનું ગ્રહણ પોતાના તમામ આત્મપ્રદેશો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org