Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 327
________________ ५९० • आत्मक्रियाविरहे मिताणुग्रहणाऽसम्भवः अन्त्ये च धर्मिद्वयाऽतिरिक्तसम्बन्धाऽभावेऽतिप्रसङ्ग इति ।। १८ ।। आत्मक्रियां विना च स्यान्मिताऽणुग्रहणं कथम् । कथं संयोगभेदादिकल्पना चापि युज्यते ? ।। १९ ।। आत्मेनि। आत्मनो यावत्स्वप्रदेशैरेकक्षेत्राऽवगाढपुद्गलग्रहणव्यापाररूपां क्रियां (=आत्मभूतले संयोगसम्बन्धाऽवच्छिन्नघटाऽभावाऽऽपत्तेः । यद्वा धर्मिद्वयाऽतिरिक्तसम्बन्धाऽभावे देहभिन्नसंयोगाऽनभ्युपगमे सति तुल्यन्यायेन घट - पटभिन्नसंयोगस्याऽप्यनभ्युपगमसिद्ध्या घटवियुक्तेऽपि पटे ' घटसंयुक्तः पट' इति प्रतीति-व्यवहारादिलक्षणः अतिप्रसङ्गो दुर्वार एव । = आत्म इत्थमात्मविभुत्ववादे जन्माद्यनुपपत्तिरपरिहार्येव । तदुक्तमात्मवैभवनिराकरणप्रसङ्गे ग्रन्थकृतैव न्यायखण्डखाद्ये न हि परिच्छिन्नस्यात्मनो देहान्तरसञ्चारो जन्मपदार्थः परैरिष्यते किन्त्ववस्थितस्यैव देहान्तरसम्बन्धः । तथा च योगिनामेकदा नानाकर्मफलोपभोगाय तुरङ्ग - कुरङ्ग-विहङ्गम-मतङ्गज-शम्बरशूकर-घूक-किरात-शृगाल-बिडालादिशरीरपरिग्रहाऽभ्युपगमे एकत्र भवे भवसहस्रसङ्करस्य दुर्वारत्वात् ← ( न्या. खं. खा.गा. ७४ / पृ. ६६४ ) इति । न चात एव कायव्यूहाभ्युपगम इति वाच्यम्, कायव्यूहकल्पनायाः क्लेशहानोपायद्वात्रिंशिकायां ( द्वा. द्वा.२५ / ३१, भा. ६, पृ. १७६८) निराकरिष्यमाणत्वादिति मा त्वरिष्ठाः । वस्तुतस्तु सर्वथा नित्ये आत्मनि कषायाद्यसम्भवेनाऽदृष्टस्याऽप्यसम्भव एव । तदुक्तं विद्यानन्दस्वामिना पात्रकेशरिस्तोत्रे परैरपरिणामकः पुरुष इष्यते सर्वथा प्रमाणविषयादितत्त्वपरिलोपनं स्यात् ततः । कषायविरहान्न चास्य विनिबन्धनं कर्मभिः कुतश्च परिनिर्वृतिः क्षणिकरूपतायां तथा ? ।। ← (पा.के. २१ ) इति ध्येयम् । यथा चैतत् ।।८ / १८ || मरणभयादिपरिहारकृते त्वात्मनो नित्यत्वप्रदर्शनमस्माकमप्यभिमतमेव । एतेन न मरिष्यसि, न मरिष्यसि । मा बिभेः ← ( अथ. ८/२/२४) इति अथर्ववेदवचनमपि व्याख्यातम् तथा विस्तरतो व्याख्यास्यामः कुतर्कग्रहनिवृत्तिद्वात्रिंशिकायाम् ( द्वा. २३/२७, भा. ६, पृ. १५९९ ) नैयायिकैरात्मनो निष्क्रियत्वाऽभ्युपगमान्न शरीराऽऽरम्भसम्भव इत्याह- 'आत्मे 'ति । अध्यात्मसारेऽपि (१२/३०) कारिकेयमुपदर्शिता ग्रन्थकृता । यावत्स्वप्रदेशैः सकलात्मप्रदेशैः एकक्षेत्राऽवगाढपुद्गलग्रहणव्यापाररूपां येष्वेवाकाशप्रदेशेष्वात्मप्रदेशा अवगाढा तेष्वेवाऽऽकाशप्रदेशेषु ये पुद्गला अवस्थिता = = • द्वात्रिंशिका - ८/१९ સમયે ઘટ-પટનું સ્વરૂપ તો વિદ્યમાન જ છે તથા સંયોગ તેનાથી અભિન્ન છે. આવી સમસ્યા ઊભી થતી હોવાથી બીજો વિકલ્પ માન્ય કરી શકાય તેમ નથી. તથા આ બે વિકલ્પ સિવાય નૈયાયિક પાસે ત્રીજો કોઈ પણ વિકલ્પ છે નહિ. તેથી એકાન્ત નિત્ય વિભુ આત્મદ્રવ્યનો શરીર સાથે સંયોગ નૈયાયિકમતે भानी शातो नथी. ( ८/१८) * આત્મા સક્રિય છે " ગાથાર્થ ઃ- આત્માની ક્રિયા વિના પરિમિત પરમાણુઓનું ગ્રહણ પણ કેવી રીતે સંગત થશે ? તેમ જ સંયોગવિશેષ વગેરેની કલ્પના પણ કેવી રીતે સંગત થાય ? (૮/૧૯) ટીકાર્થ :- આત્માના પ્રદેશો જે આકાશપ્રદેશમાં અવગાહીને રહેલા હોય તે જ આકાશપ્રદેશમાં રહેલા પુદ્ગલોને આત્મા ગ્રહણ કરી શકે છે. તથાવિધ પુદ્ગલોનું ગ્રહણ પોતાના તમામ આત્મપ્રદેશો Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372