Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
५९४
• देहस्य भोगायतनत्वविचारः • द्वात्रिंशिका-८/१९ नत्वात्, अन्यथा तस्य वैयर्थ्यादिति + (न्या.कं.) गदितं, तदसत्, अन्यशरीरस्य तत्रापि सत्त्वात् ज्ञानोत्पत्त्यापत्तेः । न च स्वशरीराऽभावान्नायं दोष इति वाच्यम्, स्वसंयुक्तत्वसम्बन्धेन तस्यापि स्वीयत्वात् । तथाहि- अधिकृतात्मनो हि स्वकीयेनापि शरीरेण सह संयोग एव सम्बन्धो नैयायिकादिमते सम्भवति, न त्वस्मत्पक्ष इव कथञ्चित्तादात्म्यम् । स चात्मनः सर्वगतत्वेन परकीयदेहेनाऽपि साकमस्ति । ततश्चाधिकृतात्मा यथा स्वदेहे सुख-दुःखानि भुङ्क्ते तथा परकीयदेहेऽपि भुज्जीत । यदि वाऽधिकृतात्मनो यथा स्वदेहेन साधु संयोगः तथा परकीयात्मनामपि । ततश्च यथा ते स्व-स्वदेहेषु सुख-दुःखानि भुञ्जते तथाऽधिकृतात्मशरीरेऽपि भुञ्जीरन् ।
ननु स्वाऽदृष्टोपगृहीतदेहविरहान्नेयमापत्तिरिति चेत्, तर्हि तज्ज्ञानादिहेतुत्वेन तस्यैवोपजीव्यत्वात्, तस्य च शरीरव्यापितयाऽऽत्मनोऽपि तथात्वसिद्धिः । एतेन → यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले । तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ।। 6 (शि.गी.१०/३३) इति शिवगीतावचनमपि निरस्तम्, 'गन्धस्याऽपि सर्वगतस्य पृथिव्यामेवाऽभिव्यक्तिः' इति वदतामपराजेयत्वापत्तेः । अत एवोक्तं विशेषावश्यकभाष्ये → जीवो तणुमेत्तत्थो जह कुंभो तग्गुणोवलंभाओ । अहवाऽणुवलंभाओ भिन्नम्मि घडे पडस्सेव ।। 6 (वि.आ.भा.१५८६) इति । एतदनुसारेणोक्तं श्रीहेमचन्द्रसूरिभिः अन्ययोगव्यवच्छेदद्वात्रिंशिकायां → यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ।। - (अन्ययो.द्वा.९)। देहमानतारतम्येऽपि जीवस्तु सम एव, → हत्थिस्स य कुंथुस्स य समे चेव जीवे - (भ.सू.७/८) इति व्याख्याप्रज्ञप्तिवचनात् । तदुक्तं धर्मसङ्ग्रहण्यां अपि → ण य सव्वगतो जीवो तणुमेत्ते लिंगदरिसणाओ तु । असव्वगते संसरणं कहं ? तेण सरीरमाणो सो।। आसज्ज कुंथुदेहं तत्तियमेत्तो गयम्मि गयमेत्तो । ण य संजुज्जति जीवो संकोय-विकोयदोसेहिं ।। जह दीवो महति घरे पलीवितो तं घरं पगासेति । अप्पप्पतरे तं तं एवं जीवो सदेहाई ।।
6 (धर्म.३६४-३६६) इति ।
अथ शक्त्या ज्ञानात्मना वा विभुत्वमात्मनोऽभिमतम् चेत् ? तत्राऽस्माकमपि सम्मतिरेव, केवलिसमुद्घातादावात्मनो व्यापकत्वाभ्युपगमात्, ज्ञानात्मनाऽऽत्मनो लोकाऽलोकव्यापित्वाच्च । तदुक्तं ग्रन्थकृतैव न्यायखण्डखाये → शक्त्या विभुः स इह लोकमितप्रदेशो, व्यक्त्या तु कर्मकृतसौवशरीरमानः । यत्रैव यो भवति दृष्टगुणः स तत्र, कुम्भादिवद्विशदमित्यनुमानमत्र ।। - (न्या.खं.खा.७०) इति । तदुक्तं श्रीबुद्धिसागरसूरिभिः अपि कृष्णगीतायां → नित्यः सर्वगतः पूर्णो ज्ञानेन व्यापकः प्रभुः (कृ.गी.५७) इति । ___आत्मनो व्यक्त्या व्यापकत्वे तु → शक्त्या आत्मा सर्वत्राऽवस्थितः स्वयंज्योतिः शुद्धो बुद्धः - (हंसो.२) इति हंसोपनिषद्वचनानुपपत्तिरपि दुर्वारैव । सर्वदा सर्वथात्मनो विभुत्वे → अङ्गुष्ठमात्रः पुरुषः अङ्गुष्ठं च समाश्रितः - (म.नारा.१६/३) इति महानारायणोपनिषद्वचनं → अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः - (कठो.३/१७, श्वेता.३/१३) इति कठोपनिषत्श्वेताश्वतरोपनिषद्वचनं → अणोरणीयान महतो महीयानात्मा 6 (पार.९/3. श्वेता.३/२०. कठो १/२। ...
w.janelibrary.org
Loading... Page Navigation 1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372