Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 351
________________ ६१४ • नित्यत्वाऽनित्यत्वाऽविरोधोपपादनम् • द्वात्रिंशिका-८/२५ यथा च भ्रान्तत्वाऽभ्रान्तत्वे परमार्थसंव्यवहाराऽपेक्षया परेषां न ज्ञानस्य विरुद्धे, यथा चैकत्र संयोग-तदभावौ, तथा द्रव्यतो नित्यत्वं पर्यायतश्चाऽनित्यत्वं नास्माकं विरुद्धम् । श्रीहरिभद्रसूरिभिरपि धर्मसङ्ग्रहण्यां परिणामी खलु जीवो सुहादिजोगतो होइ यव्वो । गंतणिच्चपक्खे अणिच्चपक्खे य सो जुत्तो ।। ← ( धर्मसं. १९४ ) इति । तदुक्तं जिनशतके चन्द्रगच्छीयजम्बूमुनिना जिनवाणीमुद्दिश्य द्रव्याऽऽदेशेन नित्यं यदितरदपि तत्पर्यायाऽऽदेशतोऽस्मिन्, वस्त्वेवमेकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् ← (जि.श.४ /७) इत्यादि । सम्यक्त्वसप्ततिकायां अपि दव्वट्टयाइ निच्चो उपाय - विणासवज्जिओ जेणं । पुव्वकयाऽणुसरणओ पज्जाया तस्स उ अणिच्चा ।। ← ( स. स. ६१) इति निरूपितम् । हरिवंशपुराणेऽपि द्रव्य-पर्यायरूपत्वाद् नित्याऽनित्योभयात्मकाः ← (ह.पु. ३/१०८) इत्यादिनाऽयमेवार्थ उक्तः । पूर्वोत्तराऽऽकारपरिहारस्वीकारस्थि युक्तञ्चैतद्, इत्थमेवार्थक्रियोपपत्तेः । तदुक्तं प्रमाणमीमांसायां तिलक्षणपरिणामेनाऽस्यार्थक्रियोपपत्तिः ← (प्र.मी. १/१/३४) इति । यद्यपि धर्मिग्राहकमानेनैव त्रैलक्षण्यकलितवस्तुसिद्धौ पुनर्युक्त्यन्तरेण तत्प्रतिपादनं प्रदीपे प्रदीपं प्रज्वाल्य तमोनाशाय यतमानस्येव पुंसो न्यायमनुसरति तथापि द्विर्बद्धं सुबद्धं भवतीति न्यायेनाऽतिमन्देक्षणानां तदप्युपयुज्यत एवेति न दोष इत्यवधेयम् । न चोत्पाद-व्ययसत्त्वे ध्रौव्याऽसिद्धिः, विरोधादिति शङ्कनीयम्, यथा च = येन प्रकारेण हि भ्रान्तत्वाऽभ्रान्तत्वे परमार्थ- संव्यवहारापेक्षया पारमार्थिकसत्य - व्यावहारिकसत्यविवक्षया परेषां = एकान्तक्षणिकवादिनां सौगतानां न ज्ञानस्य नील- पीताद्याकारकस्य विरुद्धे; यद्वा घटविशेष्यक-घटत्वप्रकारकस्य ज्ञानस्य भ्रान्तत्वाभ्रान्तत्वे यथाक्रमं परमार्थ- संव्यवहाराऽपेक्षया परेषां वेदान्तिनां न नैव मिथो विरुद्धे; यथा च यौगानां एकत्र वृक्षादौ धर्मिणि शाखा - मूलाद्यवच्छेदकभेदाऽर्पणया संयोग - तदभावौ कपिसंयोग- तदभावौ 'न विरुद्धौ' इतिलिङ्गव्यत्ययेनात्रान्वेति, तथा = तेनैव प्रकारेण द्रव्यतो = द्रव्यार्थाऽऽदेशेन आत्मादेः नित्यत्वं ध्वंसाऽप्रतियोगित्वं पर्यायतश्च नैव अस्माकं स्याद्वादिनां विरुद्धं = = ध्वंसप्रतियोगित्वं न = घातकभावाऽन्यतरविरोधाऽऽपन्नम् । પર્યાયરૂપે જડ, ચેતન બધાનો નાશ થાય છે, ઉત્પત્તિ થાય છે તથા અપરિવર્તનશીલ મૂળદ્રવ્યરૂપે જડચેતન સર્વ પદાર્થો ધ્રુવ નિત્ય છે. માટે આત્મસાધક પ્રમાણ દ્વારા પર્યાયરૂપે ઉત્પત્તિ-નાશયુક્ત અને દ્રવ્યરૂપે ધ્રૌવ્યયુક્ત એવા જ આત્માની સિદ્ધિ માનવી આવશ્યક છે.) શંકા :- નિત્યત્વ અને અનિત્યત્વ (= ઉત્પાદ + વ્યય) બન્ને પરસ્પર વિરોધી ગુણધર્મ હોવાથી એક જ આત્મામાં કઈ રીતે રહી શકે ? = * = = == = = पर्यायाऽर्थाऽऽदेशेन तु अनित्यत्वं सहाऽनवस्थान- परस्परपरिहार- वध्य સમાધાન :- જેમ ભ્રાન્તત્વ અને અભ્રાન્તત્વ આ બે ગુણધર્મો પરસ્પર વિરુદ્ધ હોવા છતાં વેદાન્તીમતે ઘડાને ઉદ્દેશીને થતા ‘આ ઘડો છે' એવા જ્ઞાનમાં ૫૨માર્થથી ભ્રાન્તત્વ છે અને સંવ્યવહારથી અભ્રાન્તત્વ રહે છે. એક જ જ્ઞાનમાં આ રીતે ભ્રાન્તત્વ અને અભ્રાન્તત્વ સ્વીકારવામાં વેદાન્તી લોકો વિરોધ માનતા નથી. નૈયાયિક મતાનુસાર, સંયોગ અને સંયોગાભાવ - બન્ને પરસ્પર વિરુદ્ધ ગુણધર્મો હોવા છતાં એક જ વૃક્ષમાં શાખાઅવચ્છેદેન કપિસંયોગ અને મૂલાવચ્છેદેન કપિસંયોગાભાવ રહે છે. તેમાં નૈયાયિકો વિરોધ માનતા નથી. તેમ અનેકાન્તવાદી અમારા જૈનોના મતમાં એક જ આત્મામાં દ્રવ્યદૃષ્ટિએ = Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372