Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• नैयायिकमते गौरवम्
५९५
तथा (च), आत्मनः क्रियां विना नियतशरीराऽनुप्रवेशाऽनभ्युपगमे सर्वेषां शरीराणां संयोगाऽविशेषेण सर्वभोगाऽवच्छेदकत्वाऽऽपत्तिभिया तदात्मभोगे तदीयाऽदृष्टविशेषप्रयोज्यसंयोगभेदादिकल्पनाऽपि कथं युज्यते ?
•
२०, शर.१८) इति पारमात्मिकोपनिषत्-श्वेताश्वतरोपनिषत्-कठोपनिषत् शरभोपनिषदां वचनं, अणीयान् व्रीहेर्वा यवाद्वा ← (छां.उ. ३/१४/३) इति छान्दोग्योपनिषद्वचनं, अणोरणीयानहमेव ← (कै.२०) इति कैवल्योपनिषद्वचनं, एषोऽणुरात्मा ← (मुं.३/१/९) इति च मुण्डकोपनिषद्वचनं परेषामनुपपन्नमेव । ततश्च व्यक्त्या सङ्कोच - विकासशाली देहव्यापक एवात्माऽभ्युपगन्तुमर्हति । यथोक्तं पञ्चलिङ्गिप्रकरणे सो वि य संकोय-विकाससंगओ देहवावगो नियमा । भोगायणेणवि तस्स हंदि जोगो समो इहरा ।। ← (पं.लि. ८३ ) इति । ततश्च द्रव्यतो व्यक्त्या आत्मवैभवसाधनं पाटच्चरविलुण्टिते वेश्मनि यामिकजागरणन्यायमनुसरति । किञ्चात्मनो विभुत्वे स्वस्मिन् क्रियादिप्रतीतिः, तीर्थगमनादेरदृष्टहेतुत्व श्रवणादिकं च कथमुपपादनीयम् ? आत्मनो विभुत्वकल्पने च ज्ञानादीनामव्याप्यवृत्तित्वकल्पनागौरवमप्यतिरिच्यत इत्यधिकमस्मत्कृतभानुमत्याम् ( न्यायालोकटीका प्र.१/पृ.७९ टीका) ।
आत्मनो निष्क्रियत्वे दोषान्तरमाह 'तथे 'ति । नैयायिकैरात्मनि क्रिया नाभ्युपगम्यते । तां विना च नियतशरीराऽनुप्रवेशोऽपि नाऽभ्युपगन्तुं शक्यते । ततश्च स्वसंयुक्तत्वसम्बन्धेन सर्वे एव देहाः सर्वेषामात्मनां साधारणा एवात्मविभुत्वपक्षे । एवञ्च शरीरस्य भोगायतनत्वराद्धान्तात् सर्वाण्येव शरीराणि सर्वेषामेवात्मनां भोगाऽऽयतनानि = सुख-दुःखान्यतरानुभवलक्षणभोगाऽवच्छेदकानि स्युः । तथा च सर्वेषामेवात्मनां भोगे सर्वेषामेव शरीराणामवच्छेदकविधया कारणत्वाऽऽपत्तिरपरिहार्या । तद्भिया = तद्भयनिवारणकृते च नैयायिकैः ‘समवायसम्बन्धेन तदात्मभोगत्वाऽवच्छिन्नं प्रति तदीयाऽदृष्टविशेषप्रयोज्यसंयोगविशेषसम्बन्धेन शरीरस्य कारणते 'ति वक्तव्यं स्यात् । परन्तु तदात्मभोगे = तदात्मसमवेतसुख-दुःखान्यतराऽनुभवं प्रति तदीयाऽदृष्टविशेषप्रयोज्यसंयोगभेदादिकल्पनाऽपि = कारणताऽवच्छेदकसम्बन्धविधया तदात्मसमवेत-शरीराऽऽरम्भक-विजातीयाऽदृष्टप्रयोज्यविलक्षणसंयोगादिस्वीकृतिरपि कथं केन प्रकारेण युज्यते ? नैव सङ्गच्छत इत्यर्थः । तदयुक्तत्वं कथमिति चेत् ? उच्यते, आत्मनो विभुत्वेऽपि तच्छरी
=
तथा । तेभ ४ खात्माने सर्वथा नित्य भने विलु मानवामां मेड जील तडसीई से छे उ સર્વવ્યાપી આત્મામાં ક્રિયા નહિ થઈ શકવાથી ‘અમુક ચોક્કસ શરીરમાં જ આત્માનો (પાણી દૂધમાં ભળે તે રીતે) પ્રવેશ થયો છે, અન્ય શરીરમાં નહિ.' આવું સ્વીકારી શકાતું નથી. તથા આત્મા તો નૈયાયિક મતે સર્વવ્યાપી હોવાથી તમામ શરીરો સાથે આત્માનો સંયોગ તો એકસરખો જ છે. તેથી બધા જ શરીરો ભોગાવચ્છેદક બની જવાની સમસ્યા આવશે. અર્થાત્ એક જ દેહમાં સુખ-દુઃખનો ભોગવટો આત્મા નહિ કરી શકે પરંતુ તમામ દેહમાં એક જ આત્માને સુખ-દુઃખનો અનુભવ થવાની સમસ્યા સર્જાશે. કારણ કે, વિવક્ષિત શરીરની જેમ બાકીના તમામ શરીરો સાથે સર્વવ્યાપી આત્માનો સંયોગ તો સરખો જ છે. (તેથી નારકશ૨ી૨અવચ્છેદેન જે આત્માને દુઃખાનુભવ થતો હશે તે જ આત્માને દેવશરીરાવચ્છેદેન તે જ સમયે સુખાનુભવ થવા લાગશે. આત્માને વિભુ માનવામાં આ સૌથી મોટો ભય છે.) સર્વશ૨ી૨ાવચ્છેદેન સુખ-દુઃખ અનુભવ થવાની સમસ્યાના ભયથી જો નૈયાયિક એમ કહે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org