Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• स्याद्वादकल्पलतासंवादः .
५९९ अनित्यैकान्तपक्षेऽपि हिंसादीनामसम्भवः । नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् ॥२०॥ ____ अनित्येति । अनित्यैकान्तपक्षेऽपि = क्षणिकज्ञानसन्तानरूपाऽऽत्माऽभ्युपगमेऽपि हिंसादीनामनित्यत्वादित्यागेनाऽस्मत्सिद्धान्तप्रवेशाऽऽपातात् ।
तदुक्तं अष्टकप्रकरणे → इष्यते चेत्क्रियाप्यस्य, सर्वमेवोपपद्यते । मुख्यवृत्त्यानघं किन्तु, परसिद्धान्तसंश्रयः ।। - (अ.प्र.१४/८) इति । तद्वृत्तिस्त्वेवम् → इष्यते = अभ्युपगम्यते, चेत् = यदि, क्रियापि = काचित् शरीरसम्बन्धनादिका, क्रिया तावदिष्टैवेति प्रतिपादनार्थोऽपिशब्दः, अस्य = नित्यात्मनः, इह तदेति शेषो दृश्यः । ततश्च तदा सर्वमेव = निःशेषमेव यत्पूर्वमहिंसादिकमनुपपद्यमानतया प्रतिपादितं तत् उपपद्यते = घटते । कथमित्याह, मुख्यवृत्त्या = पारमार्थिकतया, न पुनः क्रियानभ्युपगमे इवामुख्यवृत्त्या, अनघं = निर्दोषम्, अनुपचारवृत्त्योपपद्यमानत्वात्, किन्तु = केवलमेतावान् दोषो यदुत परसिद्धान्तसंश्रयः जैनाभ्युपगतपरिणामवादाऽऽश्रयणमिति। न चैतन्निग्रहस्थानमप्यतिदुष्करमनभिनिवेशिनां मुमुक्षूणामिति। तदेवमेकान्तनित्याऽऽत्मवादिमतेऽहिंसादीनि न घटन्त इति स्थितम् + (अ.प्र.वृ.१४/ ८) इति । इत्थञ्चैकान्तनित्यात्मवादे हिंसादिविचारोऽजातपुत्रनामोत्कीर्तनन्यायमनुसरतीति स्थितम् । ततश्च 'त्यजेदेकं कुलस्यार्थे' इति न्यायेन 'न हिंस्यात् सर्वभूतानि' (छान्दो.८,कू.पु.२/१६/१,प.पु.१/५५/१,म.भा. शांति.२८४/६) इत्यादीनां भूयसीनां अहिंसादिश्रुतीनां प्रागुपदर्शितप्रतीतीनां लाघवयुक्तीनाञ्चानुग्रहाय मुच्यतां आत्मन्येकान्तनित्यत्वाऽभिनिवेश एक एव । अधिकं प्रकृतप्रमेयप्रतिपादनं लतायां = स्याद्वादकल्पलतायां शास्त्रवार्तासमुच्चयबृहट्टीकायाम् । इत्थं सर्वथानित्यात्मसाधकानां नैयायिकतर्काणां निराकरणे मीमांसकादितर्काणां प्रधानमल्लनिबर्हणन्यायेन निराकरणमवगन्तव्यम् ।।८/१९।।
नित्यैकान्तपक्षे हिंसादीनामसम्भवमुक्त्वाऽनित्यैकान्तपक्षे तमेवाह ‘अनित्येति । इयमपि कारिकोपदर्शिता ग्रन्थकृता अध्यात्मसारे (अ.सा.१२/३३) । → सौगताः किलेत्थं प्रमाणयन्ति ‘सर्वं सत् क्षणिकं यतः सर्वं तावद् घटादिकं वस्तु मुद्गरसन्निधौ नाशं गच्छत् दृश्यते । तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चेत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन नष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य हेतुतो जातो यत् कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्गरादिसन्निधानेऽपि एष एव तस्य स्वभाव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यमिति नैव विनश्येदिति सोऽयमदित्सोः वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः - (स्या.मं.पृष्ठ-१२८) इति व्यक्तं स्याद्वादमञ्जर्यां सौगतदर्शनवार्तायाम् । परमेवं हिंसादीनां मुख्य
૪ સર્વથા ક્ષણિપક્ષમાં હિંસાદિનો અસંભવ છું ગાથાર્થ :- એકાન્ત ક્ષણિકત્વ પક્ષમાં પણ હિંસા વગેરેનો સંભવ નથી. કારણ કે નાશકારણવિરહરૂપ डेतु द्वारा क्षत्पनी सिद्धि ४२वामां आवे छे. (८/२०)
ટીકાર્ય :- ક્ષણિકવાદી બૌદ્ધ વિદ્વાનો આત્માને ક્ષણિક જ્ઞાનની સંતતિ = પરંપરાસ્વરૂપ માને છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372