Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• निष्कारणवादकरणे प्रायश्चित्तम् •
अपवादमाह देशो
नगर-ग्रामजनपदादिः, आदिना काल - राज - सभ्य-प्रतिवाद्यादिग्रहः, तत्र तु स्वयुथ्यैः सह वाद- जल्पवितण्डावादकरणस्य विधानमित्यवच्छेदकभेदान्न कश्चिद्दोष इति वाच्यम्, 'सव्वेहि' पदेन तीर्थान्तरीयस्यापि ग्रहणात्, तदुक्तं निशीथचूर्णो तद्व्याख्याने 'असंभोतियातीहिं सव्वेहिं अण्णतित्थिएहिं वि समं करेति' ← (नि. २१३० चू.) इति । न च जल्पवितण्डयोर्धर्मवादरूपत्वादनुत्थानपराहतेयमाशङ्केति वक्तव्यम्, परपक्षनिराकरणपूर्वकं स्वपक्षस्थापनात्मकस्य विजिगीषुवचनस्य जल्परूपत्वात्, स्वपक्षस्थापनहीनत्वे सति परपक्षोक्तिमात्रखण्डनोद्देश्यकस्य विजिगीषुवचनस्य च वितण्डारूपत्वात् तयोधर्मवादेऽन्तर्भावाऽसम्भवात्। न हि विजिगीषायास्तत्र प्रवेशोऽभिमतः, मध्यस्थताभङ्गापत्तेरिति चेत् ? अत्रोच्यते प्रकृतग्रन्थे उत्सर्गतस्तत्त्वजिज्ञासया तत्त्वजिज्ञापयिषया वा धर्मवादस्य कर्तव्यतोपदर्शिता, निशीथभाष्यादौ त्वपवादतो वाद जल्पवितण्डानां कर्तव्यतावेदिता । निष्कारणं तु वादकरणमपि प्रतिषिद्धम्, तस्य रागाद्युत्पादकत्वात् । तदुक्तं आचाराङ्गचूर्णो राग-दोसकरो वादो ← ( आ. चू. १/७/१) इति । परेषामपि सम्मतमिदम् । अत एव अवधूतगीतायां केवलतत्त्वनिरञ्जनपूतो वादविवाद: कथमवधूतः ? ← (अव.गी.७ / २ ) इत्युक्तम् । प्रकृते → हेतुवादैर्विनाशिताः ← (सं.गी.५/२८) इति, → अतिवादाँस्तितिक्षेत ← (सं.गी. ८/४८) इति, अतिवादास्त्यजेत् तर्कान् पक्षं कञ्चन नाऽऽश्रयेत् ← (ना.परि.५/२१, सं.गी. १० / २४ ) इति च संन्यासगीतादिवचनमप्यवधेयम् । तदुक्तं नारदपरिव्राजकोपनिषदि मनुस्मृतौ रामगीतायामपि च अतिवादाँस्तितिक्षेत ← (ना. परि. ३/४२, मनु. ६/४७ रा.गी. १५/ ५६) इति । यथोक्तं महाभारते अतिवादं न प्रवदेन्न वादयेत् ← ( म.भा. उद्योग. ३६ / ११) इति । यत्तु महावीरगीतायां विधर्मिसर्वलोकानां स्पर्धायां मज्जनैः सदा । देश - कालानुयोगेन स्थातव्यं शक्तियुक्तिभिः ।। ← ( म.गी. १६ / २३) इत्युक्तं तत्त्वपवादाऽपेक्षयाऽवगन्तव्यम् । उत्सर्गाऽपवादाऽनुविद्धाऽनेकान्तवादमभिप्रेत्य पञ्चकल्पभाष्यचूर्णो संभोइओ संभोइएण समं निक्कारणं वादं करेइ पायच्छित्तं । एवं पासत्थाइसु वि । कारणे वि जइ न करेइ पायच्छित्तं विसंभोगो वा ← (पं.क.चू.गा. १५०२) इत्युक्तमिति दिक् ।
-
=
-
अत्रैव ग्रन्थकृद् अपवादमाह देशाद्यपेक्षयेति । देश: नगर-ग्राम-जनपदादिः कुतीर्थिकप्रचुरेतरस्वरूपः, कालो दुर्भिक्षेतरलक्षणः, राजादयो मध्यस्था विज्ञा इतरे वा ? प्रतिवादी वादयोग्यस्तदन्यो वा ? उपलक्षणात् आत्मा वादादिसमर्थोऽन्यो वा ? इत्यपि ज्ञेयम् । तदुक्तं पञ्चतन्त्रे → कः कालः कानि मित्राणि को देशः कौ व्ययाऽऽगमौ ? | कश्चाऽहं का च मे शक्तिः ? इति चिन्त्यं मुहुर्मुहुः ।। ← (पं.तं. १/कथा - ११/२७१) इति । एतेन नाऽदेश-काले किञ्चित् स्यात्, देशकालौ प्रतीक्षताम् ← ( म.भा. वनपर्व २८/३२) इति महाभारतवचनमपि व्याख्यातम् । प्रकृते कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महानप्युपकारोऽपि रिक्ततामेत्यकालतः । । ← ( यो. वा. वैराग्यप्रकरण-७/२६) इति योगवासिष्ठवचनं देश-काल- प्रमाणज्ञस्तस्य सिद्धिरसंशयम् ← (च.सं. अध्यायક્ષેત્ર, તથા અનુકૂળ-પ્રતિકૂળ કાળ, રાજા, સભ્યો અને પ્રતિવાદી વગેરેની અપેક્ષાએ નુકસાન ઓછું થાય અને લાભ વધુ થાય તેમ જાણીને અન્ય શુષ્કવાદ-વિવાદ પણ વાદી કરી શકે છે.(૮/૬)
Jain Education International
For Private & Personal Use Only
५५१
=
www.jainelibrary.org
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372