Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• मरणस्वरूपविचारः •
द्वात्रिंशिका-८/१६
मनोयोगविशेषस्य ध्वंसो मरणमात्मनः । हिंसा तच्चेन्न तत्त्वस्य सिद्धे' रर्थसमाजतः ।।१६॥ मन इति । 'मनोयोगविशेषस्य = स्मृत्यजनकज्ञानजनकमनः संयोगस्य ध्वंस आत्मनो मरणम्, कुर्वन्निति पक्षस्तदा तस्मादुपकारं भिन्नं करोत्यभिन्नं वा ? भिन्नोपकारकरणे नित्योऽनुपकृत एव, अभिन्नोपकारकरणे च स एव कृतः स्यात्तथा च नित्यत्वक्षतिरिति नित्यस्य न क्रमेण कार्यकरणम् । नापि योगपद्येन, वर्तमानसमय एतज्जन्यसकलकालकालीनकार्यकरणप्रसङ्गात्तथाऽनुपलम्भाच्च । तदेवमक्रियो नित्यः, अथवा नित्यात्मवादिभिः कैश्चिदकर्तृकत्वं तस्याभ्युपगम्यते । अतो निष्क्रियोऽसौ, ततः = तस्मान्निष्क्रियत्वात् । हन्ति न कञ्चिद् इति व्यवहितेन सम्बन्धः हन्यते व्यापाद्यते, 'वाशब्दो' विकल्पार्थः, न जातुचित् = न कदाचित्, व्यापादकात्मनो निष्क्रियत्वात्, हननीयस्य वा सर्वथा नित्यत्वात्, केनचिद् इत्यनेन सम्बन्धः, कञ्चित् सूक्ष्म - बादरादिभेदं प्राणिनम्, केनचित् = घातकपुंसा कर्तृभूतेन दण्डादिना वा करणभूतेन मनःप्रभृतिना वा, इतिशब्दो हेत्वर्थः एवंशब्दश्चोपदर्शनार्थः । ततश्चेत्येवमन्यूनाऽधिकादनन्तरोदिताद् घातक-हननीयाऽभावलक्षणाद्धेतोः न = नैव हिंसा = व्यापत्तिः अस्य = सर्वथानित्यात्मनः उपपद्यते घटते ← ( अ. १४ / २ वृ.) इति । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि देहात्पृथक्त्व एवास्य, न च हिंसादयः क्वचित् । तदभावेऽनिमित्तत्वात् कथं बन्धः शुभाशुभः ? || ← (शा.वा.३/३२) इति । इत्थञ्च नैयायिकदर्शने हिंसाविमर्शः काकदन्तपरीक्षान्यायमनुसरतीति फलितम् ||८ / १५ ।।
नैयायिकसम्मतमरणमाशङ्क्याऽपक्षिपन्नाह मन इति । अध्यात्मसारेऽपि (अ.सा. १२ / २५) कारिकेयमुपदर्शिता ग्रन्थकृता । अथात्ममनः संयोगध्वंसो मरणमिति चेत् ? न, जागरावस्थाऽऽद्यक्षण एवात्मनो मरणप्रसङ्गात्, सुषुप्तिकालीनाऽऽत्ममनोयोगस्य तदा विनाशात् । न च ज्ञानजनकाऽऽत्ममनःसंयोगनाशस्यैव मरणपदवाच्यता, सुषुप्तिकालीनमनोयोगस्तु ज्ञानाऽजनक इति न तन्नाशे जागरदशायां मृत्युव्यवहाराऽऽपत्तिरिति वाच्यम्, एवं सति सुषुप्त्याद्यक्षण एवात्मनो मरणापत्तेः, सुषुप्तिपूर्वकालीनस्य ज्ञानजनकस्यात्ममन:संयोगस्य तदानीं नाशादिति । लब्धावसरो नैयायिकः साम्प्रतं स्वाऽऽशयमाविर्भावयन्नाह - स्मृत्य -
५८०
=
=
વિશેષાર્થ :- સાંખ્યમાન્ય આત્મગત દુ:ખપ્રતિબિંબ કાંઈ આત્મામાં દુઃખની સિદ્ધિ કરી ન શકે. બાકી તો અરીસામાં પોતાનું પ્રતિબિંબ પડવાથી ‘આરસીમાં પોતે છે’ એવું સ્વીકારવાની આપત્તિ આવે. વળી, આત્મા અને દુઃખ બન્ને અમૂર્ત-અરૂપી હોવાથી આત્મામાં બુદ્ધિગત દુઃખનું પ્રતિબિંબ માનવાની વાત પણ સાવ કાલ્પનિક જ છે. આ જ રીતે નૈયાયિકમાન્ય સમવાય સંબંધ પણ કાલ્પનિક જ છે. સમવાયનું ખંડન સ્યાદ્વાદકલ્પલતા, સ્યાદ્વાદરહસ્ય, ન્યાયાલોક વગેરે ગ્રંથોમાં વિસ્તારથી કરવામાં આવેલ છે. માટે સમવાયઆધારિત હિંસા પણ કાલ્પનિક જ બની જાય છે. માટે નૈયાયિક દર્શનમાં પણ આત્માની હિંસા સંગત થઈ શકતી નથી. માટે અહિંસા વગેરે માટેનો પ્રયત્ન પણ વૃથા જ બની રહેશે.(૮/૧૫) * મનોયોગધંસરૂપ હિંસા અસંગત #
ગાથાર્થ :- વિશિષ્ટ મનોયોગનો નાશ આત્માનું મરણ છે અને એ જ હિંસા છે. આવું કહેવું પણ વ્યાજબી નથી. કારણ કે તાર્દશનાશત્વ તો અર્થસમાજસિદ્ધ છે. (૮/૧૬)
ટીકાર્થ :- “સ્મૃતિઅજનક-જ્ઞાનજનક એવા મનોયોગનો નાશ એ આત્માનું મરણ કહેવાય છે. १. हस्तादर्शे ...रार्थ...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org