Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 317
________________ • मरणस्वरूपविचारः • द्वात्रिंशिका-८/१६ मनोयोगविशेषस्य ध्वंसो मरणमात्मनः । हिंसा तच्चेन्न तत्त्वस्य सिद्धे' रर्थसमाजतः ।।१६॥ मन इति । 'मनोयोगविशेषस्य = स्मृत्यजनकज्ञानजनकमनः संयोगस्य ध्वंस आत्मनो मरणम्, कुर्वन्निति पक्षस्तदा तस्मादुपकारं भिन्नं करोत्यभिन्नं वा ? भिन्नोपकारकरणे नित्योऽनुपकृत एव, अभिन्नोपकारकरणे च स एव कृतः स्यात्तथा च नित्यत्वक्षतिरिति नित्यस्य न क्रमेण कार्यकरणम् । नापि योगपद्येन, वर्तमानसमय एतज्जन्यसकलकालकालीनकार्यकरणप्रसङ्गात्तथाऽनुपलम्भाच्च । तदेवमक्रियो नित्यः, अथवा नित्यात्मवादिभिः कैश्चिदकर्तृकत्वं तस्याभ्युपगम्यते । अतो निष्क्रियोऽसौ, ततः = तस्मान्निष्क्रियत्वात् । हन्ति न कञ्चिद् इति व्यवहितेन सम्बन्धः हन्यते व्यापाद्यते, 'वाशब्दो' विकल्पार्थः, न जातुचित् = न कदाचित्, व्यापादकात्मनो निष्क्रियत्वात्, हननीयस्य वा सर्वथा नित्यत्वात्, केनचिद् इत्यनेन सम्बन्धः, कञ्चित् सूक्ष्म - बादरादिभेदं प्राणिनम्, केनचित् = घातकपुंसा कर्तृभूतेन दण्डादिना वा करणभूतेन मनःप्रभृतिना वा, इतिशब्दो हेत्वर्थः एवंशब्दश्चोपदर्शनार्थः । ततश्चेत्येवमन्यूनाऽधिकादनन्तरोदिताद् घातक-हननीयाऽभावलक्षणाद्धेतोः न = नैव हिंसा = व्यापत्तिः अस्य = सर्वथानित्यात्मनः उपपद्यते घटते ← ( अ. १४ / २ वृ.) इति । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि देहात्पृथक्त्व एवास्य, न च हिंसादयः क्वचित् । तदभावेऽनिमित्तत्वात् कथं बन्धः शुभाशुभः ? || ← (शा.वा.३/३२) इति । इत्थञ्च नैयायिकदर्शने हिंसाविमर्शः काकदन्तपरीक्षान्यायमनुसरतीति फलितम् ||८ / १५ ।। नैयायिकसम्मतमरणमाशङ्क्याऽपक्षिपन्नाह मन इति । अध्यात्मसारेऽपि (अ.सा. १२ / २५) कारिकेयमुपदर्शिता ग्रन्थकृता । अथात्ममनः संयोगध्वंसो मरणमिति चेत् ? न, जागरावस्थाऽऽद्यक्षण एवात्मनो मरणप्रसङ्गात्, सुषुप्तिकालीनाऽऽत्ममनोयोगस्य तदा विनाशात् । न च ज्ञानजनकाऽऽत्ममनःसंयोगनाशस्यैव मरणपदवाच्यता, सुषुप्तिकालीनमनोयोगस्तु ज्ञानाऽजनक इति न तन्नाशे जागरदशायां मृत्युव्यवहाराऽऽपत्तिरिति वाच्यम्, एवं सति सुषुप्त्याद्यक्षण एवात्मनो मरणापत्तेः, सुषुप्तिपूर्वकालीनस्य ज्ञानजनकस्यात्ममन:संयोगस्य तदानीं नाशादिति । लब्धावसरो नैयायिकः साम्प्रतं स्वाऽऽशयमाविर्भावयन्नाह - स्मृत्य - ५८० = = વિશેષાર્થ :- સાંખ્યમાન્ય આત્મગત દુ:ખપ્રતિબિંબ કાંઈ આત્મામાં દુઃખની સિદ્ધિ કરી ન શકે. બાકી તો અરીસામાં પોતાનું પ્રતિબિંબ પડવાથી ‘આરસીમાં પોતે છે’ એવું સ્વીકારવાની આપત્તિ આવે. વળી, આત્મા અને દુઃખ બન્ને અમૂર્ત-અરૂપી હોવાથી આત્મામાં બુદ્ધિગત દુઃખનું પ્રતિબિંબ માનવાની વાત પણ સાવ કાલ્પનિક જ છે. આ જ રીતે નૈયાયિકમાન્ય સમવાય સંબંધ પણ કાલ્પનિક જ છે. સમવાયનું ખંડન સ્યાદ્વાદકલ્પલતા, સ્યાદ્વાદરહસ્ય, ન્યાયાલોક વગેરે ગ્રંથોમાં વિસ્તારથી કરવામાં આવેલ છે. માટે સમવાયઆધારિત હિંસા પણ કાલ્પનિક જ બની જાય છે. માટે નૈયાયિક દર્શનમાં પણ આત્માની હિંસા સંગત થઈ શકતી નથી. માટે અહિંસા વગેરે માટેનો પ્રયત્ન પણ વૃથા જ બની રહેશે.(૮/૧૫) * મનોયોગધંસરૂપ હિંસા અસંગત # ગાથાર્થ :- વિશિષ્ટ મનોયોગનો નાશ આત્માનું મરણ છે અને એ જ હિંસા છે. આવું કહેવું પણ વ્યાજબી નથી. કારણ કે તાર્દશનાશત્વ તો અર્થસમાજસિદ્ધ છે. (૮/૧૬) ટીકાર્થ :- “સ્મૃતિઅજનક-જ્ઞાનજનક એવા મનોયોગનો નાશ એ આત્માનું મરણ કહેવાય છે. १. हस्तादर्शे ...रार्थ...' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372