Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
५७८ • साङ्ख्यसम्मतहिंसाविचारः •
द्वात्रिंशिका-८/१५ न हि बुद्धिगतदुःखोत्पादरूपा हिंसा साङ्ख्यानामात्मनि प्रतिबिम्बोदयेनाऽनुपचरिता सम्भवति। न वा नैयायिकानां स्वभिन्नदुःखरूपगुणरूपा सा आत्मनि समवायेन, प्रतिबिम्ब-समवाययोरेव स्थिरैकरूप एव, न पुनः कथञ्चिदनित्योऽपि, इति = अनेन प्रकारेण, येषां = नैयायिक-वैशेषिकसाङ्ख्यो(?ख्यौ)पनिषदिकादीनाम्, एकान्तेन = नित्याऽनित्योभयात्मके वस्तुनि नित्यत्वलक्षणेनैकविभागेनावलम्बनभूतेन दर्शनं = दृष्टिर्मतम् = एकान्तदर्शनं, तोषामस्ति, हिंसादयः = प्राणिवधादयः, आदिशब्दादसत्यादयो वधविरतिकर्तृत्वं भोक्तृत्वं जन्मादयश्च, कथं = केन प्रकारेण, युज्यन्ते = घटन्ते, न कथञ्चिदित्यर्थः। अथ नित्येऽप्यात्मनि युज्यन्त एव ते, यदाहुस्तद्वादिनः, "ज्ञानयत्नादिसम्बन्धः, कर्तृत्वं तस्य वर्ण्यते । सुखदुःखादिसंवित्ति-समवायस्तु भोक्तृता ।। निकायेन विशिष्टाभिरपूर्वाभिश्च सङ्गतिः । बुद्धिभिर्वेदनाभिस्तु, तस्य जन्माभिधीयते ।। प्रागात्ताभिर्वियोगस्तु, मरणं जीवनं पुनः । सदेहस्य मनोयोगो, धर्माधर्माभिसंस्कृतः ।। (तत्त्वसङ्ग्रह-१७३-१७५) एवं मरणादियोगेन, हिंसा युक्ताऽवसीयते। तत्प्रतिपक्षभूतापि(च), किमहिंसा न युज्यते ।। सत्यादीन्यपि तेनैव, घटन्ते न्यायसङ्गतेः । एवं हिंसादयो ज्ञेया, वैशेषिकविकल्पिताः ।।"
( ) साङ्ख्यानां चायं विशेषः, “प्रतिबिम्बोदयन्यायादेव तस्योपभोक्तृता । न जहाति स्वरूपं तु, पुरुषोऽयं कदाचन ।। ( )” इत्याशब्याह मुख्यवृत्तितः = अनुपचरितत्वेन न युज्यन्ते, उपचारतस्तु युज्यन्तेऽपि, केवलं नासौ तत्त्वचिन्तायां सम्मतः, औपचारिकत्वं चैषां हिंसादीनामेकान्तनित्यस्यात्मनः पूर्वोपात्तबुद्धिवेदनावियोगादीनामसम्भवात्तदसम्भवश्च नित्यस्यैकरूपत्वादिति + (अ.प्र.१४/१)। ततश्चात्मनो हिंसादिकं याचितकमण्डनन्यायमेवानुसरति नैयायिक-साङ्ख्यादिमते । एतेन → वास्तवं कर्तृत्व-भोक्तृत्व-बन्ध-मोक्षादिकमात्मनो नास्ति किन्तु स्वकामपरिकल्पितं शुकनलिकान्यायेन 6 (गोपा. ता.वृ.८/२१) इति गोपालोत्तरतापनीयोपनिषद्वृत्तिकृतो नारायणस्यैकान्तोक्तिरपि प्रतिक्षिप्ता, शिष्टलोकव्यवहारपथबहिर्भावापत्तेः । → नित्यैकान्ते न हिंसादि तत्पर्यायाऽपरिक्षयात् । मनःसंयोगनाशादौ व्यापाराऽनुपलम्भतः ।। (अ.उप.१/५४) इति अध्यात्मोपनिषद्वचनमप्यत्राऽनुसन्धेयम् ।
___ साङ्ख्या हि बुद्धौ दुःखोत्पादलक्षणा हिंसाऽविकृते पुरुषे प्रतिबिम्बोदयेनोपचरन्ति । नेयं तात्त्विकी आत्महिंसा, प्रतिबिम्बोदयेऽपि कूटस्थनित्यस्य पुरुषस्याऽविकृतत्वादित्याशयेनाह 'न हीति । नैयायिका ह्यात्मनि समवायेन स्वेतरदुःखोत्पादलक्षणां हिंसामाविर्भावयन्ति । तदपि न युक्तं, आत्मभिन्नदुःखोदयेऽप्यात्मनोऽविचलितत्वादित्याशयेनाह 'न वे'ति ।
તે આ રીતે - સાંખ્ય મતે સાંખ્ય મત મુજબ દુઃખની ઉત્પત્તિ તો બુદ્ધિમાં જ થાય છે અને બુદ્ધિમાં દુઃખોત્પત્તિ થવી એ જ સાંખ્યમતે હિંસા છે. એકાન્ત નિત્ય આત્મામાં તો સાંખ્યમતે કેવળ દુઃખનું પ્રતિબિંબ જ પડે છે. આ પ્રતિબિંબ કાલ્પનિક હોવાથી પ્રતિબિંબાત્મક હિંસા કાલ્પનિક બની જશે. તેથી સાંખ્યમાન્ય કૂટસ્થ નિત્ય આત્મામાં વાસ્તવિક = અનુપચરિત = મુખ્ય હિંસા સંભવતી નથી.
તથા નૈયાયિક મતે પણ આત્મા સર્વથા = સર્વ પ્રકારે નિત્ય જ મનાયેલ છે. તેથી તૈયાયિક મતે પણ હિંસા સંગત નહિ થાય. તે આ રીતે - નૈયાયિકમતે હિંસા એટલે આત્મામાં દુઃખરૂપ ગુણની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372