Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• अर्थसमाजसिद्धत्वविमर्शः •
५८१ तद्धिंसा । इयं ह्यात्मनोऽव्ययेऽप्युपपत्स्यते । अतिसान्निध्यादेव हि शरीरखण्डनादात्माऽपि खण्डित इति लोकानामभिमानः, नाऽयं विशेषदर्शिभिरादरणीय' इति चेत् ? ___न, तत्त्वस्य = उक्तध्वंसत्वस्य अर्थसमाजतः = अर्थवशादेव सिद्धेः, स्मृतिहेत्वभावादेव स्मृत्यजननाच्चरममनःसंयोगस्याऽपि संयोगान्तरवदेव नाशात् । जनक-ज्ञानजनकमनःसंयोगस्य = स्मृत्यजनकत्वे सति शरीराऽवच्छिन्नज्ञानजनको य आत्माऽनुयोगिको मनःप्रतियोगिकः संयोगः तस्य ध्वंसः = विनाश एव आत्मनो मरणम् । सुषुप्तिपूर्वकालीनमनोयोगस्य स्मृतिजनकत्वान्न सुषुप्त्याद्यक्षणे मरणव्यवहारप्रसङ्गः । सुषुप्तिकालीनमनोयोगस्य ज्ञानाऽजनकत्वान्न जागरदशाऽऽद्यक्षणे मृत्युव्यवहृतिप्रसक्तिः । मरणाऽव्यवहितपूर्वक्षणीयमनोयोगस्य ज्ञानकारणत्वेऽपि स्मृत्यकारणत्वात्तन्नाशे मृत्युव्यवहारसङ्गतिरेव । तत् = तादृशमरणमेव आत्मनो हिंसा व्यवह्रियते । इयं हि हिंसा आत्मनः अव्ययेऽपि = अविनाशेऽपि उपपत्स्यते, गगनघटसंयोगध्वंसवत् । न च गगनस्य नित्यत्वेऽपि घटस्याऽनित्यत्वात्तत्संयोगस्य ध्वंससम्भवेऽपि प्रकृताऽऽत्ममनःसंयोगस्य ध्वंसो न सम्भवति, उभयोरेव नित्यत्वादिति वाच्यम्, गगन-परमाणूनां नित्यत्वेऽपि गगनानुयोगिक-परमाणुप्रतियोगिकसंयोगविशेषनाशोपलब्धेः प्रकृतेऽपि तत्सम्भवे बाधकाऽभावात् ।
___ अत्र स्याद्वादी उत्तरयति 'नेति । उक्तध्वंसत्वस्य = स्मृत्यजनकदेहाऽवच्छिन्नज्ञानजनकमनःसंयोगध्वंसत्वस्य अर्थसमाजतः = अर्थवशादेव = नानासामग्रीबलादेव सिद्धेः । तथाहि- मरणाऽव्यवहितपूर्वक्षणीयमनोयोगस्य स्मृत्यजनकत्वं हि स्मृतिहेत्वभावादेव, तत एव तेन स्मृत्यजननात् । चरममनःसंयोगस्य = मरणाऽव्यवहितपूर्वाऽऽत्ममनोयोगस्य संयोगाऽन्तरवदेव = अचरममनःसंयोगस्येव आत्ममनःसंयोगनाशकसामग्र्या नाशात्, न तत्राऽधिकं किञ्चित् प्रविशति । ततश्च नैव शृङ्गग्राहिकान्यायेन कस्याऽपि प्रतिनियतस्य हिंसकत्वव्यवहारसम्भवः । यथा नीलरूपसामग्र्यभावाद् घटे नीलरूपाऽजनने घटनाशकसामग्र्या घटध्वंसजननेऽनीलघटनाशत्वमर्थसमाजसिद्धं भवति तथा ज्ञानजनकाऽऽत्ममनोयोगनाशकसामग्र्या चरममनःसंयोगध्वंसजनने स्मृतिसामग्र्यभावाच्चरममनःसंयोगे स्मृतिकारणत्वविरहेण स्मृत्यजनकज्ञानजनकमनःसंयोगध्वंसत्वमर्थसमाजसिद्धं भवति । न च तत् शृङ्गग्राहिकया कस्या अपि सामग्र्याः कार्यताऽवच्छेदकं અને તે જ આત્માની હિંસા કહેવાય. આત્માનો નાશ ન થવા છતાં પણ આવી હિંસા સંગત થઈ શકે છે. વાસ્તવમાં આત્માનો નાશ ન થવા છતાં આત્મા અને શરીર અતિનજીક હોવાના કારણે શરીરનો નાશ થવાથી “આત્મા પણ મરી ગયો’ આ પ્રમાણે સામાન્ય જીવોને મિથ્યા અભિમાન થાય છે - પરંતુ આત્મા અને શરીર વચ્ચેના ભેદને જોનારા વિદ્વાનોએ તેવું ફોગટ અભિમાન આદરવા લાયક નથી.” - ઉપરોક્ત તૈયાયિક કથન વ્યાજબી ન હોવાનું કારણ એ છે કે સ્મૃતિઅજનક જ્ઞાનજનક-મનોયોગધ્વંસત્વ અર્થસમાજથી જ સિદ્ધ થાય છે. આનું કારણ એ છે કે ચરમ મનસંયોગનો નાશ પણ અન્ય મનસંયોગના નાશની જેમ જ ઉત્પન્ન થાય છે. ફક્ત સ્મૃતિનો હેતુ ન હોવાથી જ તે ચરમ મનસંયોગ સ્મૃતિજનક બનતો નથી. એટલા માત્રથી કાંઈ તેવા મનોયોગનો નાશ કાંઈ તાત્ત્વિક હિંસાના વ્યવહારનું સમર્થન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org