Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
एकान्तनित्यवादे हिंसाया असम्भवः
काल्पनिकत्वात् ।
न च कथमपि स्वपर्यायविनाशाऽभावे हिंसाव्यवहारः कल्पनाशतेनाप्युपपादयितुं शक्यत इति । तदिदमाह- “निष्क्रियोऽसौ ततो हन्ति हन्यते वा न जातुचित् ।
कञ्चित्केनचिदित्येवं न हिंसाऽस्योपपद्यते " ।। ( अष्टक - १४ / २ ) ।। १५ ।। उभयत्र हेत्वन्तरमाह - प्रतिबिम्ब - समवाययोरेव काल्पनिकत्वात् । तथाहि पुरुषस्य दुःखस्य चाऽमूर्त्तत्वेन प्रतिबिम्बोदयो न सम्भवति, छायावन्मूर्त्तद्रव्येणैव हि प्रतिबिम्बाख्यं स्वाकारं भास्वरमूर्त्तद्रव्योपादानं द्रव्यमारभ्यते । यथोक्तं निशीथभाष्ये सामा उ दिया छाया अभासुरगया णिसिं तु कालाभा । सच्चेव भासुरगया सदेहवण्णा मुणेयव्वा ।। ← (नि.भा.गा. ४३१९) इति ।
युक्तञ्चैतद्, अन्यथेदन्त्वावच्छेदेन मुखभेदग्रहाऽभावात् । ' इदं मुखं' इति प्रतीतेः कथञ्चिदुपपादनेऽपि ‘इदं मुखप्रतिबिम्बमिति प्रतीतेः कथमप्युपपादयितुमशक्यत्वात्, मुखभ्रमाऽधिष्ठानरूपमुखप्रतिबिम्बत्वस्य प्रागेवाऽग्रहात्, ‘आदर्शे मुखप्रतिबिम्बमि' त्याधाराऽऽधेयभावाऽध्यवसायाऽनुपपत्तेश्चेत्यधिकं स्याद्वादकल्पलतायाम् (शा. वा.स्त. २/का. ३०वृ.) । समवायस्य यथा काल्पनिकत्वं तथा बुभुत्सुभिरस्मत्कृता जयलता (स्या रह. मध्य खण्ड १ / पृ. ५० वृ.) विलोकनीया ।
'न हि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवतीति न्यायेन ग्रन्थकृदाह- 'न च कथमपि' इत्यादि । प्रकृतार्थे अष्टकप्रकरणसंवादमाह - 'निष्क्रियोऽसाविति (अ.प्र. १४ / २ ) । तद्वृत्तिश्चैवम् निर्गतः क्रियायाः कार्यकरणादिति निष्क्रियः असौ = एकान्तनित्य आत्मा, एकान्तनित्यत्वादेव । तथाहि - नित्यः क्रमेण वा कार्यं करोति यौगपद्येन वा ? न तावत् क्रमेण कार्यं करोति, यतोऽसावेककार्यकरणकाले कार्यान्तरकरणे समर्थः स्यादसमर्थो वा ? नासमर्थः, नित्यस्यैकरूपत्वेन सर्वदैवाऽसमर्थत्वप्रसङ्गात् । नापि समर्थः, कालान्तरभाविसकलकार्यकरणप्रसङ्गात् । न ह्यविकलसामर्थ्यं सदपि कारणं कार्यं न करोतीति वक्तुं युक्तम्, विवक्षितकार्यस्याऽप्यकरणप्रसङ्गात् । अथ सहकारिकारणाऽभावात् कार्याऽन्तरं न करोति । ननु सहकारी तमुपकुर्वन् वा स्यादनुपकुर्वन् वा ? नानुपकुर्वन् वन्ध्यापुत्रादेरपि सहकारित्वप्रसङ्गात् । अथोपઉત્પત્તિ. ગુણ અને ગુણી વચ્ચે નૈયાયિકમતે સર્વથા ભેદ હોવાના લીધે એકાન્તનિત્ય આત્માથી સર્વથા ભિન્ન એવો દુઃખરૂપ ગુણ સમવાયસંબંધથી આત્મામાં રહે છે. આ જ છે આત્માની નૈયાયિકમાન્ય હિંસા. પરંતુ આવું માનવામાં આવે તો આત્મામાં અનુપચરિત = ઉપચારશૂન્ય મુખ્ય હિંસા સંગત નથી થતી. કારણ કે સમવાય સંબંધ પોતે જ કાલ્પનિક હોવાથી સર્વથા ભિન્ન એવા આત્મા અને દુઃખ વચ્ચે સંબંધ તરીકેનું તાત્ત્વિક કાર્ય તે કરી નહિ શકે.
જ્યાં સુધી આત્માના પર્યાયનો નાશ સ્વીકારવામાં ન આવે એટલે કે પર્યાયરૂપે આત્માને અનિત્ય સ્વીકારવામાં ન આવે ત્યાં સુધી સેંકડો કલ્પના કરવા છતાં પણ આત્મામાં તાત્ત્વિક મુખ્ય હિંસાનો વ્યવહાર કોઈ પણ રીતે સંગત થઈ શકતો નથી. માટે જ અષ્ટક પ્રકરણમાં જણાવેલ છે કે → એકાન્ત નિત્ય આત્મા નિષ્ક્રિય હોવાના લીધે કોઈને પણ, ક્યારેય પણ હણતો નથી કે કોઈના પણ દ્વારા ક્યારેય હણાતો નથી. તેથી એકાન્તનિત્ય આત્માની હિંસા સંગત થઈ શકતી નથી. ← (૮/૧૫)
१. हस्तादर्शे 'हिन्ति' इत्यशुद्धः पाठः ।
Jain Education International
५७९
For Private & Personal Use Only
www.jainelibrary.org