Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 316
________________ एकान्तनित्यवादे हिंसाया असम्भवः काल्पनिकत्वात् । न च कथमपि स्वपर्यायविनाशाऽभावे हिंसाव्यवहारः कल्पनाशतेनाप्युपपादयितुं शक्यत इति । तदिदमाह- “निष्क्रियोऽसौ ततो हन्ति हन्यते वा न जातुचित् । कञ्चित्केनचिदित्येवं न हिंसाऽस्योपपद्यते " ।। ( अष्टक - १४ / २ ) ।। १५ ।। उभयत्र हेत्वन्तरमाह - प्रतिबिम्ब - समवाययोरेव काल्पनिकत्वात् । तथाहि पुरुषस्य दुःखस्य चाऽमूर्त्तत्वेन प्रतिबिम्बोदयो न सम्भवति, छायावन्मूर्त्तद्रव्येणैव हि प्रतिबिम्बाख्यं स्वाकारं भास्वरमूर्त्तद्रव्योपादानं द्रव्यमारभ्यते । यथोक्तं निशीथभाष्ये सामा उ दिया छाया अभासुरगया णिसिं तु कालाभा । सच्चेव भासुरगया सदेहवण्णा मुणेयव्वा ।। ← (नि.भा.गा. ४३१९) इति । युक्तञ्चैतद्, अन्यथेदन्त्वावच्छेदेन मुखभेदग्रहाऽभावात् । ' इदं मुखं' इति प्रतीतेः कथञ्चिदुपपादनेऽपि ‘इदं मुखप्रतिबिम्बमिति प्रतीतेः कथमप्युपपादयितुमशक्यत्वात्, मुखभ्रमाऽधिष्ठानरूपमुखप्रतिबिम्बत्वस्य प्रागेवाऽग्रहात्, ‘आदर्शे मुखप्रतिबिम्बमि' त्याधाराऽऽधेयभावाऽध्यवसायाऽनुपपत्तेश्चेत्यधिकं स्याद्वादकल्पलतायाम् (शा. वा.स्त. २/का. ३०वृ.) । समवायस्य यथा काल्पनिकत्वं तथा बुभुत्सुभिरस्मत्कृता जयलता (स्या रह. मध्य खण्ड १ / पृ. ५० वृ.) विलोकनीया । 'न हि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवतीति न्यायेन ग्रन्थकृदाह- 'न च कथमपि' इत्यादि । प्रकृतार्थे अष्टकप्रकरणसंवादमाह - 'निष्क्रियोऽसाविति (अ.प्र. १४ / २ ) । तद्वृत्तिश्चैवम् निर्गतः क्रियायाः कार्यकरणादिति निष्क्रियः असौ = एकान्तनित्य आत्मा, एकान्तनित्यत्वादेव । तथाहि - नित्यः क्रमेण वा कार्यं करोति यौगपद्येन वा ? न तावत् क्रमेण कार्यं करोति, यतोऽसावेककार्यकरणकाले कार्यान्तरकरणे समर्थः स्यादसमर्थो वा ? नासमर्थः, नित्यस्यैकरूपत्वेन सर्वदैवाऽसमर्थत्वप्रसङ्गात् । नापि समर्थः, कालान्तरभाविसकलकार्यकरणप्रसङ्गात् । न ह्यविकलसामर्थ्यं सदपि कारणं कार्यं न करोतीति वक्तुं युक्तम्, विवक्षितकार्यस्याऽप्यकरणप्रसङ्गात् । अथ सहकारिकारणाऽभावात् कार्याऽन्तरं न करोति । ननु सहकारी तमुपकुर्वन् वा स्यादनुपकुर्वन् वा ? नानुपकुर्वन् वन्ध्यापुत्रादेरपि सहकारित्वप्रसङ्गात् । अथोपઉત્પત્તિ. ગુણ અને ગુણી વચ્ચે નૈયાયિકમતે સર્વથા ભેદ હોવાના લીધે એકાન્તનિત્ય આત્માથી સર્વથા ભિન્ન એવો દુઃખરૂપ ગુણ સમવાયસંબંધથી આત્મામાં રહે છે. આ જ છે આત્માની નૈયાયિકમાન્ય હિંસા. પરંતુ આવું માનવામાં આવે તો આત્મામાં અનુપચરિત = ઉપચારશૂન્ય મુખ્ય હિંસા સંગત નથી થતી. કારણ કે સમવાય સંબંધ પોતે જ કાલ્પનિક હોવાથી સર્વથા ભિન્ન એવા આત્મા અને દુઃખ વચ્ચે સંબંધ તરીકેનું તાત્ત્વિક કાર્ય તે કરી નહિ શકે. જ્યાં સુધી આત્માના પર્યાયનો નાશ સ્વીકારવામાં ન આવે એટલે કે પર્યાયરૂપે આત્માને અનિત્ય સ્વીકારવામાં ન આવે ત્યાં સુધી સેંકડો કલ્પના કરવા છતાં પણ આત્મામાં તાત્ત્વિક મુખ્ય હિંસાનો વ્યવહાર કોઈ પણ રીતે સંગત થઈ શકતો નથી. માટે જ અષ્ટક પ્રકરણમાં જણાવેલ છે કે → એકાન્ત નિત્ય આત્મા નિષ્ક્રિય હોવાના લીધે કોઈને પણ, ક્યારેય પણ હણતો નથી કે કોઈના પણ દ્વારા ક્યારેય હણાતો નથી. તેથી એકાન્તનિત્ય આત્માની હિંસા સંગત થઈ શકતી નથી. ← (૮/૧૫) १. हस्तादर्शे 'हिन्ति' इत्यशुद्धः पाठः । Jain Education International ५७९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372