Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 304
________________ • प्रमाणप्रयोजनोपदर्शनम् . ५६७ हारेण तत्तदर्थव्यवस्थापकं तत्तद्व्यवहारव्यवस्थापकं च प्रमाणमुपाददते, तदेव तु लक्षणम् । 'अनुवादः स' इति चेत् ? अस्माकमप्यनुवाद एव । न ह्यलौकिकमिह किञ्चिदुच्यते । न चानवस्था, तथा, यतः = यस्मात् कारणात् ते प्रमाणलक्षणाऽनुपयोगवादिनः अव्याप्त्यतिव्याप्तिपरिहारेण = लक्ष्यैकदेशाऽगमनाऽलक्ष्यगमनपरित्यागेन तत्तदर्थव्यवस्थापकं = प्रतिनियतपदार्थस्वरूपव्यवस्थाकारि तत्तद्व्यवहारव्यवस्थापकञ्च = प्रतिनियतपदार्थव्यवहारव्यवस्थाकारि च प्रमाणमुपाददते। किरणावलीरहस्ये मथुरानाथस्तु ‘अव्याप्तिः = भागासिद्धिः, अतिव्याप्तिः = व्यभिचारः, तत्तदर्थव्यवस्थापकं = तत्तद्धर्मावच्छिन्नेतरभेदव्यवस्थापकं प्रमाणं = यं हेतुं उपाददते = स्वीकुरुते। तदेव इति । तथा च लक्षणं वस्तुव्यवस्थापकं नेति चोच्यते लक्षणस्य वस्तुव्यवस्थापकत्वमपि स्वीक्रीयते । अतो निन्दामि चेत्यस्य तुल्यता' (कि.रह. पृ.१२३) इत्याह । साम्प्रतं किरणावल्यां ‘अव्याप्त्यतिव्याप्तिविरहेण तत्तदर्थव्यवस्थापकं तत्तद्व्यवहारे व्यवहारव्यवस्थापकं...' (किर. पृ.१२३) इति पाठो वर्तत इत्यवधेयम् | ननु लक्षणस्य वस्तुनिश्चायकत्वं स्वीक्रियत एव, न तु वस्तुप्रमापकत्वम्, तज्जन्यज्ञानस्य गृहीतपक्षसाध्यग्राहित्वेनाऽप्रमात्वादित्यभिप्रायेणाऽऽशकते - अनुवादः स इति । अनुवादकतया हि निश्चयजनक इति यावत् । सः = अव्याप्त्यादिविरहविशिष्टः तत्तद्धर्मावच्छिन्नेतरभेदसाधको हेतुरिति (कि.रह .पृ.१२३) किरणावलीरहस्ये मथुरानाथः । ‘लक्षणरूपोऽर्थः अनुवादः, न तु अपूर्वार्थप्रापकः, मानान्तरप्रमितार्थप्रापकत्वादित्यर्थः । नाऽत्र सर्वधर्माऽव्युत्पन्न एव व्युत्पाद्यः किन्तु मानान्तरेण ज्ञातो लक्षणत्वेनोपदिश्यते' (कि. प्र.पृष्ठ-१९८) इति किरणावलीप्रकाशे वर्धमानः। तर्हि अस्माकं नैयायिकानां अपि अव्याप्त्यादित्यागेन तत्तदर्थव्यवस्थापकलक्षणग्रहः अनुवादः = लोकावगतार्थबोधक एव इत्यपि तुल्यम् । न हि = नैव अलौकिकं = लोकबाह्यं अप्रमितमिति यावद्, इह प्रकृते किञ्चिदुच्यते अस्माभिः नैयायिकैः । शास्त्रविहितमेवाऽनूद्यते । एतेन → विधिविहितस्याऽनुवचनं = अनुवादः -- (न्या.सू.२/१/६४) इति न्यायसूत्रमपि व्याख्यातम् । न च तथापि दर्शितरीत्या भवतां लक्षणगवेषणे अनवस्था = अप्रामाणिकाऽनन्तप्रवाहमूलकाऽविरामाऽऽपत्तिः दुर्निवारैवेति शङ्कनीयम्, वैद्यके रोगादिलक्षणवद् = वैद्यकाद्युक्तरोगलक्षणવ્યવસ્થા કરનાર પ્રમાણને સ્વીકારે છે. આ જ તો પ્રમાણનું લક્ષણ છે. જો અહીં જવાબરૂપે એમ કહેવામાં આવે કે 2 ગામડીયા લોકોને કાંઈ “અવિસંવાદી જ્ઞાન પ્રમાણ કહેવાય' - આવી ખબર નથી હોતી. એટલે અવ્યાપ્તિ કે અતિવ્યાપ્તિનો પરિહાર કરવા માટે તેમનો પ્રયાસ હોતો નથી. પરંતુ જે પ્રમાણે બોધ થયો હોય તે મુજબ વસ્તુ ન મળવાથી એ જ્ઞાન ખોટું કહેવાય' એમ લોકવ્યવહારમાં જે વાત પ્રસિદ્ધ છે તેના અનુવાદ તરીકે જ અવ્યાપ્તિ વગેરેનું નિરાકરણ થાય છે. પણ તેટલા માત્રથી પ્રમાણના લક્ષણનો ઉપયોગ થઈ ગયો એવું માનવું જરૂરી નથી. હું તો આ વાત બરાબર નથી. કારણ કે આ રીતે તો અમે પણ કહી શકીએ છીએ કે પ્રમાણનું જે લક્ષણ અમે બતાવેલ છે તે પણ લોકપ્રસિદ્ધ વાતના અનુવાદરૂપે જ છે. અમે લોકમાં જોવા ન મળે તેવું કાંઈ કહેતા નથી. તેમ જ પ્રમાણના લક્ષણને અર્થનિશ્ચાયક માનવામાં અનવસ્થા પણ નહિ આવે. કારણ કે વૈદ્યકશાસ્ત્રમાં રોગના લક્ષણ જેમ અનવસ્થા દોષ લાવ્યા વિના રોગનો નિશ્ચય કરાવી શકે છે. વ્યાકરણ વગેરેમાં શબ્દ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372