Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 287
________________ ५५० • वादोपयोगिसम्पत्प्रकाशनम् • द्वात्रिंशिका-८/६ गृहभञ्जने' इति न्यायेन प्रवृत्तत्वात् । तदुक्तं ज्ञानसारे अपि श्रेयः सर्वनयज्ञानां विपुलं धर्म वादतः। शुष्कवादाद् विवादाच्च परेषां तु विपर्ययः ।। ← ( ज्ञा. सा. ३२ / ५ ) इति । अन्येषामपि सम्मतमिदम् । तदुक्तं मनुस्मृती शुष्कवैरं विवादं च न कुर्यात् केनचित् सह ← (मनु. ४ / १३९) इति । वैर-वैश्वानर-व्याधि-वाद-व्यसनलक्षणाः महानर्थाय जायन्ते वकाराः पञ्च वर्धिता ।। ← (पार्श्व.च./द्वि.सर्ग. पृष्ठ-४३) इति पार्श्वनाथचरित्रे उदयवीरगणिवचनमपि वादपदेन शुष्कवाद-विवादयोरनर्थकारितामावेदयतीत्यवधेयम् । यद्यपि व्यवहारसूत्रभाष्ये → अत्थवतिणा निवतिणा पक्खवता बलवया पयंडेणं । गुरुणा णीएण तवसिणा य सह वज्जए वादं ।। ← (व्य. भा. भाग ३ - उ. १ गा. ९० पृ.७६ ) इत्युक्त्या तपस्विना सह वादो व्यवच्छिन्नस्तथापि प्रकृते तपस्विपदेन प्रतिवादी न ग्राह्योऽपि तु वाद्येव । व्यवहारभाष्यनिषिद्धस्तु तपस्वी प्रतिवादिरूपेण बोध्यः । प्रकृते तपस्विपदोपादानाद्धि तस्य सार्वत्रिक - सार्वदिकोचितप्रवृत्तिशालितया योग्यत्वेन धर्मवादाधिकारित्वमुपदर्शितमिति न कश्चिद् विरोधः । एवमेवाऽतिदुर्बलेनाज्ञेनाऽपि साकं वादो न समारभ्यः, तस्य पराजयेऽपि । न हि हरिणशावको भवति प्रतिपक्षः तरक्षोः' इति न्यायेन स्वयशोहानिसम्भवात् । व्यक्ताऽक्षरा वाग्, शरीरलाघवं, अपूर्वप्रेक्षा, शारीरं बलं, धारणा, तेजस्विता, सत्त्वञ्च वादोपयोगीति तत्सम्पादनाय प्रयतितव्यम् । तदुक्तं व्यवहारभाष्ये वाया पुग्गललहुया, मेहा उज्जा य धारणाबलं च । तेजस्सिया य सत्तं वायामइयंमि संगामे ।। ← (व्य. भा. उ. १ / भाग-३- पृ. ८४-गा. १३१) इति । प्रतिवादी चाऽजुगुप्सितकर्मकारी, गुणगणसम्भावनीयः, विज्ञः, धर्मप्रतिज्ञः सत्यवादी शीलकुलाऽऽचारसमन्वितोऽन्वेषणीयः । तदुक्तं व्यवहारभाष्ये अज्जेण भव्वेण वियाणएण धम्मपतिष्णेण अलीयभीरुणा । सील-कुलायारसमन्निएण तेणं समं वायं समायरेज्जा ।। ← (व्य. भा. १ / ३ / ८७ ) इति । → पसत्थेसु निमित्तेसु पसत्थाणि समारभे । अप्पसत्थनिमित्तेसु सव्वकज्जाणि वज्जए ।। ← (ग.वि. ८२) इति गणिविद्याप्रकीर्णकवचनानुसारेण प्रशस्तनिमित्तग्रहणपूर्वं दर्शितस्वरूपेण प्रतिवादिना साकं धर्मवादो विधेयो बलाऽबलादिविवेकेनेत्यवधेयम् । सोऽपि मध्यस्थ-प्राज्ञसभापत्यादिषु सत्सूत्सर्गतः कार्यः, न त्वन्यथा । तदुक्तं श्रीहरिभद्रसूरिभिरेव धर्मसङ्ग्रहण्याम् वादो वि वादि-नरवइ - परिच्छगजणेसु निउणबुद्धिसु । मज्झत्थेसु विहिणा उस्सग्गेणं अन्नाओ ।। ← ( धर्मसं. ५१६ ) इति । ननु प्रकृत एवकारेण शुष्कवाद-विवादयोः निषेधे तु १वादो २जप्प वितण्डा पइण्णगकहा य " णिच्छयकहा य । 'संजोगविहिविभत्ता कधपडिबंधे वि छट्ठाणा । । वादं जप्प-वितंडं सव्वेहिं वि कुणंति समणीवज्जेहिं ।। ← (नि.भा. २१२९/२१३०) इत्येवं निशीथभाष्यवचनविरोधोऽपरिहार्यः, तत्र षड्विधकथाप्रबन्धमध्यात् वाद-जल्प-वितण्डाकथानां कर्तव्यत्वोक्तेः । न चात्र तीर्थान्तरीयैः साकं वादद्वयकरणनिषेधः ગાથાના ઉત્તરાર્ધમાં અપવાદને બતાવતા ગ્રંથકારશ્રી જણાવે છે કે ગામ-નગર-દેશ-રાજ્ય વગેરે For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372