Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• भगवतोऽमूढलक्ष्यता •
५५३ अत्र ज्ञातं हि भगवान् यत्स नाऽभाव्यपर्षदि । दिदेश धर्ममुचिते देशेऽन्यत्र दिदेश च ।।७।।
अत्रेति । अत्र देशाद्यपेक्षायां ज्ञातं = उदाहरणं हि भगवान् श्रीवर्धमानस्वामी, यत् स न 'अभाव्यपर्षदि = प्रथमसमवसरणेऽयोग्यसदसि धर्म दिदेश । अन्यत्र 'चोचिते प्रतिबोध्यजनकलिते देशे धर्म दिदेश ।।७।।
प्रकृतमेवोदाहरणद्वारा समर्थयति- 'अत्रे'ति । यत् = यस्मात् कारणात् स वर्धमानस्वामी न = नैव प्रथमसमवसरणे अयोग्यसदसि = विरतिपरिणामाऽनर्हसभायां धर्मं विस्तरतो दिदेश । क्षणमात्रं देशना तत्र दत्ता, तथाकल्पत्वात् । तदुक्तं श्रीगुणचन्द्रगणिभिः महावीरचरित्रे → जइवि हु एरिसनाणेण जिणवरो मुणइ जोग्गयारहियं । कप्पोत्ति तहवि साहइ खणमेत्तं धम्मपरमत्थं ।। - (म.च.गु.प्रस्ताव७, पृष्ठ.२५१-ए/१५) इति । श्रीनेमिचन्द्रसूरिभिस्तु महावीरचरित्रे → पवज्जाइगुणाणं पडिवत्तिखमो न कोइ इह अत्थि । इय नाउं खणमेगं केवलमहिमं सुरेहिं कयं ।। जीयं ति अणुभवेउं (म.च.नेमि.पृ.५९/८६-८७) इत्याधुक्तमित्यवधेयम् ।
कल्पसूत्रसुबोधिकायां तु श्रीविनयविजयोपाध्यायेन → समुत्पन्नकेवलेन श्रीवर्धमानस्वामिना प्रथमसमवसरणे एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जातः - (क.सू.सु. द्वितीयक्षणसूत्र-१८ पृ.६६) इति व्याख्यातम् । अन्यत्र च प्रतिबोध्यजनकलिते = सर्वविरतिपरिणामाऽर्हपुरुषपरिकलिते देशे = अपापापुर्यां धर्म दिदेश । तदुक्तं कल्पसूत्रसुबोधिकायामेव → मिलितेषु सुरासुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वा प्रभुरपापापुर्यां महासेनवने जगाम - (क.सू.क्षण-६/ सू.१२१-पृ.३१७) इत्यादि ।
ननु सर्वविरतिपरिणामाऽर्हसत्त्वाऽसत्त्वे किं तीर्थङ्करो देशनां नैव दत्ते? उच्यते - सर्व-देश-विरतिसम्यक्त्वान्यतरपरिणामार्हप्राणिसत्त्वे एव तीर्थङ्करो महता प्रबन्धेन धर्मदेशनां दत्ते, अन्यथा तु न, → सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ । इहरा अमूढलक्खो न कहेइ - (आ.नि.५६४) इति आवश्यकनियुक्तिवचनात् पूर्वोक्तात् (पृ.२९४)। इदञ्च तीर्थोत्पत्त्यनन्तरकालापेक्षयाऽवगन्तव्यम् ।
तीर्थानुत्पत्तिकाले तु सर्वविरतिपरिणामार्हपुरुषसत्त्व एव स महता प्रबन्धेन धर्मदेशनामातनोति । अत एव महासेनवने प्रथमदेशना विशेषरूपेण न चरमतीर्थकृता दत्ता । इदमेवाभिप्रेत्य आवश्यकवृत्ती
વિશેષ બળવાન લાભ ન થાય તો વાદ ન કરવો, ન બોલવું. - આ વાત જણાવી ગયા તેના સમર્થનમાં ગ્રન્થકારશ્રી જણાવે છે કે –
ગાથાર્થ :- પ્રસ્તુત વાતમાં ઉદાહરણ છે શ્રમણ ભગવાન મહાવીર. તેમણે અભાવ્ય = અયોગ્ય સભામાં ધર્મદેશના ન કરી અને અન્યત્ર ઉચિત સ્થાને ધર્મદેશના કરી. (૮૭)
ટીકાર્થઃ-દેશ-કાળ વગેરેની અપેક્ષાએ વાદ કરવો જોઈએ. આ વાતમાં ઉદાહરણ તરીકે શ્રી મહાવીરસ્વામી ભગવાન જાણવા. કારણ કે વિરતિધર્મ માટે પ્રથમ સમવસરણમાં રહેલ પર્ષદા અયોગ્ય હોવાથી તેમણે ધર્મદેશના આપી ન હતી. તથા વિરતિધર્મ માટે યોગ્ય જીવોવાળા અન્ય સ્થાનમાં તેમણે ધર્મદેશના કરી હતી.(૮૭) १. हस्तादर्श 'अभव्य...' इति पाठः । २. हस्तादर्श 'च चि..' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372