Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• दशविधाऽकुशलस्वरूपविभावनम् •
५५९
आदिपदाच्च ब्रह्मादिपदग्रहः, एतान्येव वैदिकादिभिर्ब्रह्मादिपदेनाऽभिधीयन्ते इति ।। ९ । मुख्यवृत्त्या क्व 'युज्यन्ते न वैतानि क्व दर्शने । विचार्यमेतन्निपुणैरव्यग्रेणाऽन्तरात्मना ।। १० ।। हिंसादीनां तदविनाभावित्वविवक्षया दशविधाऽकुशलनिर्वचनमपि नैव विरुध्यते । तदुक्तं मज्झिमनिकाय एवाग्रे महावत्सगोत्रसूत्रे (१) पाणातिपातो खो वच्छ ! अकुसलं, पाणातिपाता वेरमणी कुसलं; (२) अदिन्नादानं खो वच्छ ! अकुसलं, अदिन्नादाना वेरमणी कुसलं; (३) कामेसु मिच्छाचारो खो, वच्छ ! अकुसलं, कामेसुमिच्छाचारा वेरमणी कुसलं; (४) मुसावादो खो, वच्छ, अकुसलं, मुसावादा वेरमणी कुसलं; (५) पिसुणा वाचा खो वच्छ ! अकुसलं, पिसुणाय वाचाय वेरमणी कुसलं; (६) फरुसा वाचा खो वच्छ ! अकुसलं, फरुसाय वाचाय वेरमणी कुसलं; (७) सम्फप्पलापो खो वच्छ ! अकुसलं, सम्फप्पलापा वेरमणी कुसलं; (८) अभिज्झा खो वच्छ ! अकुसलं, अनभिज्झा कुसलं; (९) ब्यापादो खो वच्छ ! अकुसलं, अब्यापादो कुसलं; (१०) मिच्छादिट्ठि खो वच्छ ! अकुसलं, सम्मादिट्ठी कुसलं इति खो वच्छ ! इमे दस धम्मा अकुसला, दस धम्मा कुसला ← ( म.नि. महावच्छगोत्त-२-३-३-१९४, पृ. १६७ ) इति ।
मध्यमविवक्षया तु पञ्चशीलमपि बौद्धैः मुक्तिकारणतयोच्यते । तदुक्तं पेतवत्थुनाम्नि बौद्धग्रन्थे → पाणातिपाता विरमामि खिप्पं लोके अदिन्नं परिवज्जयामि । अमज्जपो नो च मुसा भणामि, सकेण दारेण च होमि तुट्ठो ।। ← (पे. व. ४ / २ / ८४) इति । कुशलकर्मपथपदेनाऽपीम एवोच्यन्ते । तदुक्तं दीघनिकाये पाथिकवर्गे दस कुसलकम्मपथा - (१) पाणातिपाता वेरमणी, (२) अदिन्नादाणा वेरमणी, (३) कामेसु मिच्छायारा वेरमणी, (४) मुसावादा वेरमणी, (५) पिसुणाय वाचाय वेरमणी, (६) फरुसाय वाचाय वेरमणी, (७) सम्फप्पलावा वेरमणी, (८) अनभिज्झा, (९) अब्यापादो, (१०) सम्मादिट्ठि ← (दी.नि. ३।१०।३४७, पृ. ३१४) विवक्षाभेदेन नानासङ्ख्याकधर्मसाधनोक्तौ न कश्चि- दोषः । एतेन → पाणातिपातो, अदिन्नादानं, मुसावादो च वुच्चति । परदारगमनं चेव नप्पसंसन्ति पण्डिता ।। ← ( दी. नि.३/८/१) इति दीघनिकायवचनमपि व्याख्यातम् । अष्टकप्रकरणेऽपि पञ्चैतानि पवित्राणि सर्वेषां ब्रह्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।। ← ( अ.१३/२) इत्येवं सर्वतन्त्रसिद्धधर्मसाधनान्युक्तानि इति पूर्वं (पृ. ५२१ ) दर्शितमेव ।।८ / ९ ॥
મૂળ ગાથામાં રહેલ ‘આદિ’ શબ્દથી બ્રહ્મ વગેરે પણ લઈ લેવા. વૈદિક લોકો અહિંસા વગેરેને ब्रह्म उहे छे. (८/९)
विशेषार्थ :- अहिंसा, सत्य, अयौर्य, ब्रह्मयर्य अने अपरिग्रह - जा पाय तत्त्वने सामान्यथी સર્વ દર્શનશાસ્ત્રો ધર્મસાધન તરીકે સ્વીકારે છે. કોઈ તેને વ્રત કહે, કોઈ યમ કહે. કોઈ મહાવ્રત કહે.
આ વાત અલગ છે. પરંતુ અહિંસા વગેરે પાંચેયને ધર્મસાધન રૂપે સર્વ દર્શનકારો સ્વીકારે છે. તેથી ધર્મવાદમાં આ બાબતની ચર્ચા કરવી જોઈએ કે અહિંસા વગેરે ધર્મસાધનો કયા ધર્મમાં વાસ્તવિક રીતે સંગત થાય છે ? આ વાતને ગ્રન્થકારશ્રી આગલી ગાથામાં જણાવે છે. (૮/૯)
गाथार्थ ::- મુખ્ય વૃત્તિથી અહિંસા વગેરે પાંચ ધર્મસાધન કયા ધર્મમાં-દર્શનમાં યુક્તિપૂર્વક સંગત થાય
१. हस्तादर्शे 'वेदि...' इति पाठः । २ मुद्रितप्रतौ 'युज्ययन्ते' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372