Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
___५४१
५४१
• सप्तविधवादलक्षणप्रकाशनम् •
॥ अथ वादद्वात्रिंशिका ॥८॥ धर्मव्यवस्थातो वादः प्रादुर्भवतीति तत्स्वरूपमिहोच्यतेशुष्कवादो विवादश्च धर्मवादस्तथापरः । कीर्तितस्त्रिविधो वाद इत्येवं तत्त्वदर्शिभिः ॥१॥ शुष्केति । स्पष्टः ।।१।।
* नयनता सद्धर्मीयव्यवस्थायां सम्प्रतिपत्त्यभावतः । जायते वाद इत्येवं सङ्गतेयं हि साम्प्रतम् ।।१।।
भक्ष्याऽभक्ष्यादिधर्मव्यवस्थाऽनन्तरमुपदर्शिता । धर्मव्यवस्थातः = भक्ष्याभक्ष्य-पेयापेय-गम्यागम्योत्सर्गापवाद-निश्चयव्यवहारादिगोचरनिरुक्तधर्मव्यवस्थामवलम्ब्य नानाधर्मसंलग्नासु विविधासु धर्मव्यवस्थासु सत्याऽसत्यत्वनिर्णयार्थं वादः कथाविशेषः प्रादुर्भवतीति हेतोः तत्स्वरूपं = वादस्वरूपं उच्यते इह वादद्वात्रिंशिकायाम् । तत्राऽऽदिमः श्लोकः 'शुष्के'ति । शुष्क इव शुष्कः = नीरसः गलतालुशोषमात्रफल इत्यर्थः । स चासौ वादश्चेति शुष्कवादः । कमपि विप्रतिपत्तिविषयमाश्रित्य प्रतिवादिना सह वदनं वाद उच्यते। तथा विरूपो = जयप्राप्तावपि परलोकादिबाधको वादः = विवादः । 'च'शब्दः उक्तसमुच्चये। धर्मप्रधानो वादः = धर्मवादः । तथा = तेनात्यन्तमाध्यस्थ्यादिना धर्महेमकषादिपरीक्षालक्षणेन वा प्रकारेण, समुच्चयार्थो वा तथाशब्दः, परः = प्रधानः, अपरो वा उक्तवादाभ्यामन्यः, इतिः प्रकृतवादव्यवस्थासमाप्त्यर्थः, एवं = अनेन प्रकारेण तिस्रो विधाः = प्रकारा यस्य स त्रिविधः वादः तत्त्वदर्शिभिः = वादस्वरूपद्रष्टुभिः कीर्तितः = संशब्दितः ।
वादलक्षणन्तु श्रीहेमचन्द्रसूरिभिः प्रमाणमीमांसायां → तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः - (प्र.मी.२/१/३०) इति निष्टङ्कितम् । → शिष्याचार्ययोः पक्ष-प्रतिपक्षपरिग्रहेणाऽभ्यासख्यापनाय वादकथा (उप.प्रस्ता.४-षड्दर्शन. ) इति उपमितिभवप्रपञ्चायां कथायां सिद्धर्षिगणी। न्यायसूत्रे तु → प्रमाण-तर्क-साधनोपलम्भः सिद्धान्ताऽविरुद्धः पञ्चावयवोपपन्नः पक्ष-प्रतिपक्षपरिग्रहो वादः - (न्या.सू.१/२/१) इत्येवं वादलक्षणमुपदर्शितम् । 'तत्त्वनिर्णयफलः कथाविशेषो वाद' इत्येके । तत्त्वबुभुत्सुना सह कथा = वाद' इत्यन्ये । _ 'यथार्थबोधेच्छुवाक्यं = वाद' इत्यपरे । 'शास्त्रार्थो वाद' इतीतरे वदन्ति ।।८/१।।
. वाह द्वात्रिंशिन प्रश ભક્ષ્યાભઢ્ય, પેથાપેય, ગમ્યાગમ્ય, હિંસા-અહિંસા વગેરે સંબંધી ધર્મને = આત્મકલ્યાણને કેન્દ્રસ્થાને લક્ષમાં રાખીને વ્યવસ્થા સાતમી બત્રીસીમાં બતાવી. વિવિધ પ્રકારના ધર્મના અનુયાયીઓ વિવિધ પ્રકારની ધર્મવ્યવસ્થા સ્વીકારે છે. તેથી તેમાં કઈ વ્યવસ્થા સાચી અને કઈ ખોટી ? એ અંગે વાદ-વિવાદ ઉભા થવાની શક્યતા છે. તેથી આઠમી બત્રીસીમાં વાદનું સ્વરૂપ અને પ્રકાર વગેરે બતાવવામાં આવે છે.
ગાથાર્થ :- શુષ્કવાદ, વિવાદ અને ધર્મવાદ-આ પ્રમાણે ત્રણ પ્રકારનો વાદ તત્ત્વદ્રષ્ટાઓ વડે કહેવાયેલ छ. (८/१)
ટીકાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી પ્રસ્તુત ગાથાની ટીકા ઉપાધ્યાયજી મહારાજે કરેલ નથી.(૮/૧) શુષ્કવાદનું સ્વરૂપ બતાવતાં ગ્રન્થકારશ્રી જણાવે છે કે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372