Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
५४४ • छलस्वरूपाऽऽवेदनम् •
द्वात्रिंशिका-८/३ भिप्रायेणोक्तस्य शब्दस्याऽभिप्रायान्तरेण दूषणं, जातिश्चासदुत्तरं, ताभ्यां प्रधानोक्तिः (=छलजातिसह । अर्थिना = लाभ-ख्यात्यादिप्रयोजनिना = सुवर्णरत्नादिप्राप्ति-प्रसिद्ध्याद्यर्थिना, उपलक्षणादनुदारचित्तेनेत्यपि गम्यम् । स च दुर्विदग्धो हि 'अम्बुनि मज्झन्त्यलाबूनि ग्रावाणः प्लवन्ते' इति न्यायेन प्रत्यक्षादिविरुद्धं वदन् निर्जितोऽपि सन्न लज्जते किन्तु महागलप्रमाणेनाऽऽरटन् जयमेवेच्छति । यथोक्तं बृहत्कल्पभाष्ये → न य निज्जितो वि लज्जइ, इच्छइ य जयं गलरवेण + (बृ.क.भा.३७०-पीठिका) इति। तदुक्तं श्रीहरिभद्रसूरिभिः अपि अष्टकप्रकरणे → लब्धि-ख्यात्यर्थिना तु स्याद्दःस्थितेनाऽमहात्मना । छलजातिप्रधानो यः, स विवाद इति स्मृतः ।। 6 (अ.प्र.१२/४) तद्वृत्तिस्तु → लब्धिः = सुवर्णादीनां लाभः, ख्यातिश्च = प्रसिद्धिः, ताभ्यामर्थः = प्रयोजनं यस्यास्ति स तथा तेन, तुशब्द: ‘पुनः' शब्दार्थः, स चाऽऽद्यवाद-विवादयोर्विशेषद्योतकः, स्यात् = भवेत्, यो वाद इति सम्बन्धः, दुःस्थितेन = दरिद्रेण मनोदुःस्थितेन वा, अमहात्मना = अनुदारचित्तेन, एवंविधस्य हि पराजये विषाद-वृत्तिच्छेदादिदोषप्रसङ्गेन साधोः परलोकबाधेति कृत्वा वादस्य विरुद्धता स्यात् । अत एव कारणाद् विशेषितोऽसाविति, इह च सह वादिनेति गम्यम्। छलजातिप्रधानो यः, तत्र छलं = वाक्छलादि, यथा नवकम्बलो देवदत्तः। जातयो = दूषणाभासाः, यथाऽनित्यः शब्दः, कृतकत्वात्, घटवदिति । अस्य हेतोः दूषणम् । तथाहि'यदि घटगतं कृतकत्वं हेतुः तदा तच्छब्देनाऽसिद्धमित्यसिद्धो हेतुः, अथ शब्दगतं तदा तदनित्यत्वेन व्याप्तं न सिद्धमित्यसाधारणाऽनैकान्तिको हेतुरि'ति, तत्प्रधानो यः स तथा, स = एवंविधो वादः, विवाद इति स्मृतः = एवमभिहित 6 (अ.प्र.१२/४ वृत्ति) इति ।
छलं = अन्याऽभिप्रायेणोक्तस्य शब्दस्य अभिप्रायान्तरेण = वक्तृतात्पर्यभिन्नतात्पर्येण दूषणम्। यथा नवीनकम्बलाऽभिप्रायेण 'नवकम्बलोऽयं देवदत्तः' इत्युक्ते सति 'कुतोऽस्य नव कम्बलाः ? एक एव कम्बल' इत्येवं सङ्ख्याभिप्रायेण दूषणं छलमुच्यते । ‘परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः छलमि'ति परे । अन्ये तु 'विपरीताऽर्थकल्पनोपपत्त्या वचनविघातः छलमिति वदन्ति । 'शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुः छलमि'तीतरे । 'परोक्तस्याऽर्थान्तरं परिकल्प्य तद्दषणेन परोक्तभङ्ग' इत्यपि केचित् । 'वक्तृतात्पर्याऽविषयार्थकल्पनेन दूषणाऽभिधानं छलमिति कश्चित् । वाक्छलं, सामान्यच्छलं, उपचारच्छलमित्येवं छलत्रैविध्यमवगन्तव्यम् । प्रकृते → वचनविघातोऽर्थविकल्पोपपत्त्या छलम् (न्या.सू.१/५१), तत् त्रिविधं, वाक्छलं सामान्यच्छलमुपचारछलञ्च (न्या.सू.१/५२), अविशेषाभिहितेऽर्थे वक्तुरभिप्रायाद
र्थान्तरकल्पना = वाक्छलम् (न्या.सू.१/५३) सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूताऽर्थकल्पना = सामान्यच्छलम् (न्या.सू.१/५४), धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् + (न्या.सू.१/५५) इति न्यायसूत्राणि स्मर्तव्यानि ।
जातिश्च असदुत्तरं = दूषणाभासेत्यर्थः। → साधर्म्य-वैधाभ्यां प्रत्यवस्थानं = जातिः - (न्या. પ્રસિદ્ધિ વગેરેનો ઈચ્છુક હોય તો તેવો પ્રતિવાદી પોતાનું પ્રયોજન સિદ્ધ કરવા માટે ચર્ચામાં છલ, જાતિ વગેરેનો અવાર-નવાર પ્રયોગ કરે તો તે ચર્ચા વિવાદ કહેવાય. એક અભિપ્રાયથી બોલાયેલ શબ્દનું અન્ય અભિપ્રાયથી અર્થઘટન કરીને સામેની વ્યક્તિના વચનમાં દૂષણ બતાવવું તે છલ કહેવાય. ખોટો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372