Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• प्रसङ्गसाधनस्वरूपप्रकाशनम् .
४४९ साधनवैकल्याद् अयुक्तं, 'वनस्पत्यायेकेन्द्रियाणां बौद्धस्य प्राणित्वेनाऽसिद्धत्वात् ।
प्रसङ्गसाधनत्वेऽपि = विकल्पसिद्धदृष्टान्ताधुपादानेन परमतदूषणमात्रपर्यवसितहेतुत्वेऽपि अदोऽयुक्तं, व्यवस्थितेः = लोकाऽऽगमसिद्ध-भक्ष्याऽभक्ष्यव्यवस्थाया बाधकत्वात्, प्राण्यङ्गत्वमात्रस्य भक्ष्यत्वाप्रयोजकत्वात् । न हि शक्यभक्षणकत्वमेव भक्ष्यत्वं, किं त्वधर्माऽजनकभक्षणकत्वं, तत्र च व्यवस्था प्रयोजिकेति । तदाहहेतुशून्यत्वाद् अयुक्तं = युक्त्यसङ्गतम्, ओदनाधुपादानकारणानां तण्डुलादीनां वनस्पतिरूपत्वात्, वनस्पत्यायेकेन्द्रियाणां बौद्धस्य मते प्राणित्वेनाऽसिद्धत्वात् । न हि बौदैर्वनस्पत्यादीनां प्राणित्वमङ्गीकृतम् । प्रत्युत न्यायबिन्दौ (परिच्छेद-३/सू.५४) धर्मकीर्त्तिना बौद्धाचार्येण वनस्पतिचैतन्यसाधकानुमानमप्रमाणत्वेनोपदर्शितम् । ततश्चोदाहरणे प्राण्यङ्गत्वलक्षणहेतोर्भक्ष्यत्वात्मकसाध्येन बौद्धमते व्याप्यत्वासिद्धेरसिद्धान्वयाभिधानोऽनैकान्तिको हेतुरिति जिनेश्वरसूरयः । ____नन्वस्तु तर्हि परदर्शनसम्मतप्रमाणप्रसिद्धपक्षोदाहरणाद्यालम्बनेन विकल्पसिद्धपक्षोदाहरणाधुपादानेनैव तात्पर्यवृत्त्याऽन्यदर्शनाभिमतपदार्थखण्डनमात्रबोधनहेतुलक्षणं प्रसङ्गसाधनम् । जैनदर्शने तु वनस्पत्याधकेन्द्रियाणां प्राणित्वेन प्रसिद्धत्वाद् “ यद्यत् प्राण्यङ्गं तत्तद् भक्ष्यं यथौदनादि, प्राण्यङ्गं च मांसमिति तदप्योदनादिवद् भक्ष्यमेवे ति सौगताऽऽशङ्कायामाह - प्रसङ्गसाधनत्वेऽऽपि अदः = सौगतोक्तमेतदनुमानं अयुक्तं = असङ्गतम्, लोकाऽऽगमसिद्धभक्ष्याऽभक्ष्यव्यवस्थायाः = शिष्टपुरुषसमुदायव्यवहार-शिष्टसम्मतशास्त्रप्रसिद्धस्य भक्ष्याभक्ष्यविभागस्य मांसभक्षणसाधकानुमाने बाधकत्वात् । न हि परमार्थतः प्राण्यङ्गत्वतदितरत्वमात्रनिबन्धना सर्वैव भक्ष्याऽभक्ष्यव्यवस्था समस्ति; प्राण्यङ्गत्वमात्रस्य भक्ष्यत्वाऽप्रयोजकत्वात् = भक्षणार्हत्वाऽनिबन्धनत्वात् । ततश्च गोमयपायसीयन्यायप्रवृत्तिरत्रानुयोज्या । ‘गोमयं पायसं गव्यत्वादि'त्यादिरूपेण यथाकथञ्चित्समाधानेऽपि दुष्टत्वानपगमात् । न हि शक्यभक्षणकत्वं = गलबिलाऽधस्संयोगानुकूलव्यापारशक्तिप्रतियोगित्वं एव भक्ष्यत्वं = भक्ष्यपदप्रवृत्तिनिमित्तम्, अन्यथा विष्टा-छगणादिकमपि बौद्धानां भक्ष्यं स्यात् । किन्तु अधर्माऽजनकभक्षणकत्वं एव भक्ष्यपदप्रवृत्तिनिमित्तम् । तत्र च = अधर्माजनकभक्षणकत्वे हि शिष्टलोकव्यवहार-शास्त्रनिबन्धना व्यवस्था एव प्रयोजिका । હેતુ રહેતો નથી. વનસ્પતિ વગેરે એકેન્દ્રિય જીવો બૌદ્ધ લોકોને પ્રાણીરૂપે માન્ય ન હોવાથી ભાત આદિમાં પ્રાણીઅંગત્વ નામનો હેતુ રહેતો નથી. (ઉદાહરણમાં સ્વમાન્ય હેતુ રહેતો ન હોય તો હેતુ અને સાધ્યની વચ્ચે વ્યાપ્તિ જ સિદ્ધ થઈ શકતી ન હોવાથી સ્વતંત્રસાધન સ્વરૂપ અનુમાન પ્રયોગ સાધ્યની સિદ્ધિ કરી ન શકે.)
પોતાને માન્ય ન હોવા છતાં પ્રતિવાદીને માન્ય એવા દષ્ટાન્તને કલ્પનાથી સ્વીકારી તેવા વિકલ્પસિદ્ધ = કલ્પનાસિદ્ધ દષ્ટાન્ત વગેરે લેવા દ્વારા પ્રતિવાદીના મતમાં દૂષણ આપવું એ જ એકમાત્ર જેનું પ્રયોજન હોય તે પ્રસંગસાધન કહેવાય. જો બૌદ્ધ જણાવેલ અનુમાનપ્રયોગ પ્રસંગસાધન હોય તો પણ યોગ્ય નથી. કારણ કે લોકસિદ્ધ અને આગમપ્રમાણસિદ્ધ એવી ભક્ષ્યાભફ્ટની વ્યવસ્થા જ તેમાં બાધક છે. આનું કારણ એ છે કે કેવલ પ્રાણીસંગ– ગુણધર્મ ભક્ષ્યત્વનો પ્રયોજક નથી. કારણ કે “જેનું ભક્ષણ થઈ શકે તે ભક્ષ્ય કહેવાય” આવું નથી. પરંતુ જેનું ભક્ષણ પાપનું કારણ ન બને તે જ ભક્ષ્ય કહેવાય. આ બાબતમાં તો શાસ્ત્રીય વ્યવસ્થા જ પ્રયોજક બની શકે. માટે જ અષ્ટકજીમાં પણ જણાવેલ છે १. हस्तादर्श 'वनस्पाये...' इति त्रुटितः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org