Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
४९१
• मद्यपानस्य हेयता • मद्येऽपीति । मद्येऽपि = मधुन्यपि प्रकटो दोषः, श्रीः = लक्ष्मीः ह्रीः = लज्जाऽऽदिना विवेकादिग्रहस्तन्नाशाद् (? = श्री-ड्रीनाशादिः) ऐहिकः = इहैव विपाकप्रदर्शकः । तथा आमुष्मिकोऽपि = परभवे विपाकप्रदर्शकोऽपि महान् दोषः, सन्धानेन = जलमिश्रितबहुद्रव्यसंस्थापनेन जीवमिश्रत्वात् = जीवसंसक्तिमत्त्वात् (=सन्धानजीवमिश्रत्वात्) । 'सन्धानवत्यप्यारनालादाविव नाऽत्र दोषः' इति चेत् ? न, शास्त्रेणैतद्दष्टत्वबोधनात् । तदाह- 'मद्यं पुनः प्रमादाङ्ग तथा सच्चित्तनाशनम् ।
सन्धानदोषवत्तत्र न दोष इति साहसम्।।'(अष्टक.१९/१) 6 (महा.मांसाधिकारे) महाभारतवचनानि स्मर्तव्यानि मध्यस्थेन धीमता ।
'सन्धानवत्यपि आरनालादौ पीयमाने इव = यथा कर्मबन्धलक्षणो दोषो नास्ति तथा न अत्र मद्ये पीयमानेऽपि कर्मबन्धलक्षणो दोषः' इति चेत् ? न, शास्त्रेणैतद्दष्टत्वबोधनात् ।
अष्टकप्रकरणसंवादमाह- 'मद्यमिति । तद्वृत्तिश्चैवम् → मदयतीति मद्यं = शीधुः, पुनः शब्दः पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः। तथाहि - मांसं जीवसंसक्तिनिमित्तं, मद्यं पुनः प्रमादाङ्गम्, प्रमदनं प्रमादोऽशुभो जीवपरिणामविशेषः, तस्याङ्गं कारणम्, अथवा प्रमादो मद्यादिः । यदाह“मज्जं विसयकसाया, निद्दा विगहा य पंचमी भणिया । एए पंच पमाया, जीवं पाडंति संसारे ।। (आराधनापताकाप्रकीर्णक-६८८)” तस्याङ्गमवयवः, पञ्चावयवरूपत्वात्तस्य, तथेति विशेषणसमुच्चये, सच्छुभं यच्चित्तं = मनः तन्नाशयति = प्रध्वंसयतीति सच्चित्तनाशनम् । तथा सन्धाने जलमिश्रितबहुद्रव्यसंस्थापने ये दोषा जीवसंसक्त्यादयस्ते विद्यन्ते यत्र तत् सन्धानदोषवत्, यदेवंविधं मद्यं तत्र = मद्ये न = नास्ति दोषो = दूषणं कर्मबन्धादि इति = एवं, वदत इति गम्यते, साहसं = धाष्यम् । अथवा तत्र = मद्ये गुडधातक्यादिसन्धानरूपे न दोषोऽस्ति पापप्राप्तिलक्षणः। क इवेत्याह सन्धानदोषवत् काञ्जिकादिसन्धानदोषवत् । अयमभिप्रायः 'यथाऽऽरनालादौ सन्धानवति पीयमाने कर्मबन्धलक्षणो दोषो नास्त्येवं मद्येऽपि दोषो नास्तीति । एतद्वचनस्य च साहसत्वं चित्तभ्रमनिबन्धनानामतिबहूनां मद्यपानदोषाणां प्रत्यक्षत एवोपलभ्यमानत्वात् । यथोक्तम् →
ટીકાર્ચ - દારૂ પીવામાં પણ આ લોકના નુકશાન સ્પષ્ટ જ છે. જેમ કે પૈસાની નુકશાની, બેશરમપણું વિવેકશૂન્યતા વગેરે ફળોને આ જ ભવમાં દારૂડિયો માણસ ભોગવે છે. તેમ જ પરલોકની દૃષ્ટિએ પરિણામની અપેક્ષાએ દારૂપાનમાં બહુ મોટો દોષ છે. કારણ કે પાણીથી મિશ્રિત અનેક પ્રકારના દ્રવ્યોને લાંબો સમય સુધી રાખી મૂકીને દારૂ બનાવવામાં આવતો હોવાથી તેમાં અનેક જીવોની ઉત્પત્તિ થાય છે, જીવહિંસા થાય છે. અહીં કોઈને એવી શંકા થઈ શકે છે કે “પાણીથી મિશ્રિત અવસ્થામાં લાંબો સમય રહેવા છતાં કાંજી વગેરેમાં જેમ જીવોત્પત્તિ નથી થતી તેમ દારૂમાં પણ જીવોત્પત્તિ નથી થતી એમ માનીએ તો દારૂ પીવામાં શું વાંધો ?” પરંતુ આ શંકા વ્યાજબી ન હોવાનું કારણ એ છે કે શાસ્ત્ર દ્વારા જ મદ્યપાનની દોષગ્રસ્તતા જણાવાય છે. અષ્ટકજીમાં જણાવેલ છે કે કે મદ્ય પ્રમાદનું કારણ છે તથા મનની સ્વસ્થતા-પવિત્રતા વગેરેનો નાશ કરનાર છે. સન્તાનનો દોષ = જીવોત્પત્તિ દોષ પણ तमा २४ो छ. भाटे ३ पाम 5ोष नथी.' म गोलj ते दुःसास. छ. 6 १. हस्तादर्श 'अपि' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org