Book Title: Dwatrinshada Dwatrinshika Prakran Part 2
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• पलग्रहणसूत्रतात्पर्यविभावनम् .
४५७ स्थानस्पर्शयोग्यतया नेदमपि विरुध्यते ।
तथा- 'से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा बहुअट्ठिअं मंसं वा मच्छं वा बहुकण्टयं' (आ.२-१-१-१०-५८) इत्यादिकं सूत्रमपि बहुपरित्यजनधर्मकमांसाऽग्रहणस्य गृहस्थाऽऽमन्त्रणादिविधेर्ग्रहणे सत्यपि कण्टकादिपरिष्ठापनविधेश्च प्रतिपादकं 'अस्योपादानं क्वचिल्लूताद्युप
आचाराङ्गीयं सूत्रान्तरयुगलं प्रथमचूलिकागतमेवोपदर्शयति- ‘से भिक्खू वे'त्यादि । सम्पूर्णं तु सूत्रं तत्रैवं → से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा बहुअट्ठियं मंसं वा मच्छं वा बहुकंटयं अस्सिं खलु पडिगाहितंसि अप्पे सिया भोयणजाए बहुउज्झियधम्मे तहप्पगारं बहुअट्ठियं मंसं मच्छं वा बहुकंटयं लाभे संते जाव नो पडिगाहेज्जा । से भिक्खु वा भिक्खुणी वा जाव सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उवनिमंतिज्जा- 'आउस्संतो ! समणा ! अभिकंखसि बहुअट्ठियं मंसं पडिगाहेत्तए ?' एयप्पगारं निग्घोसं सुच्चा निसम्म से पुव्वामेव आलोइज्जा- ‘आउसोत्ति वा भइणित्ति वा णो खलु मे कप्पइ बहुअट्ठियं मंसं पडिगाहेत्तए । अभिकंखसि मे दाउं जावइयं तावइयं पोग्गलं दलयाहि, मा य अट्ठियाई' । से एवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहुअट्ठियं मंसं परिभाएत्ता णिहट्ट दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जं लाभे संते जाव णो पडिगाहेज्जा । से आहच्च पडिगाहिए सिया तं णो 'हि'त्ति वएज्जा, णो 'अणहि'त्ति वइज्जा । से तमायाय एगंतमवक्कमिज्जा अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडए जाव अप्पसंताणए मंसगं मच्छगं भोच्चा अट्ठियाई कंटए गहाय सेत्तमायाय एगंतमवक्कमेज्जा । अहे ज्झामथंडिलंसि वा जाव पमज्जिय परद्वविज्जा - (आ.श्रु.स्कं.२/चू.१/१/१०-५८) इति सूत्रमपि = आचाराङ्गसूत्रयुगलमपि अत्यन्ताऽपवादाऽपेक्षया ग्रहणे प्राप्ते बहुपरित्यजनधर्मकमांसाऽग्रहणस्य = बहुहेयकण्टकाद्याकीर्णमांसाऽनुपादानस्य प्रतिपादकम्, गृहस्थाऽऽमन्त्रणादिविधेः सकाशात् आगाढाऽपवादपदेन ग्रहणे सत्यपि = मांसाधुपादाने कर्तव्ये सत्यपि कण्टकादिपरिष्ठापनविधेश्च = बहुत्यजनीयकण्टकास्थ्यादिपरित्यागविधानस्य च प्रतिपादकं अवगन्तव्यम्; न तु मांसादिग्रहणविधेः प्रतिपादकम् । न चास्मदुक्तस्य तद्व्याख्याकारवचनेनाऽपि विरोधस्सम्भवति; यतः “एवं मांससूत्रमपि नेयम् । अस्य चोपादानं क्वचिल्लूમાટે મદ્ય વગેરેનો સૂત્રમાં ઉલ્લેખ કરેલો છે.” તેમ જ આવું કરવાથી માયા નામના પાપસ્થાનકને સ્પર્શવાની યોગ્યતા રહેલી હોવાથી પણ “માંસાદિ અભક્ષ્ય છે.” આ વાતનો વિરોધ નથી આવતો. તેમ જ “તે સાધુ કે સાધ્વી એવું જાણે કે બહુ હાડકાવાળું આ માંસ છે. અથવા બહુ કાંટાવાળી માછલી છે....” ઈત્યાદિ પ્રતિપાદન કરનાર સૂત્ર પણ એમ જણાવે છે કે જેમાંથી બહુ ફેંકી દેવું પડે તેવું માંસ તો ગ્રહણ ન જ કરવું. તથા ગૃહસ્થ આમંત્રણ આપીને ગોચરી માટે ઘરે લઈ જાય અને ગોચરીમાં અનુપયોગ વગેરેથી માંસ આવી ગયું હોય તો પણ કાંટા, હાડકા વગેરેનું વિસર્જન-પરિઝાપન જ કરવું.
તેમ જ ટીકાકારશ્રીએ પણ આ સૂત્રનું વિવેચન કરતાં જણાવેલ છે કે “ક્યારેક સૂતા વગેરેના શમન માટે સારા વૈદ્યની સૂચનાથી માંસનું ગ્રહણ કરેલ હોય તો તેના બાહ્ય ઉપભોગ-વિલેપન વગેરેથી પરસેવા १. अथ भिक्षुर्वा भिक्षुणी वा यत्पुनः जानीयाद् बह्वस्थिकं मांसं वा मत्स्यं वा बहुकण्टकम् ... । २. हस्तप्रतौ 'भिक्षुणी'
पदं नास्ति । ३. मुद्रितप्रतौ 'मच्छि' इति पाठः । ४. मुद्रितप्रतौ '....पादनं' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org