Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैलप्रकरणम् ] द्वितीयो भागः।
[१७५] जायफल, जावित्री, लौंग, छोटी इलायची, बड़ी स्पृक्का लवङ्गं ककोलं द्रव्यैरेभिर्द्विकार्षिकैः। इलायची, कंकोलका फल, स्पृका, तेजपात, नाग- दशमूलकषायस्थ षड्भागा.पयस्तथा ॥ केसर(बरास),नेत्रबाला,खस,जटामांसी,दारचीनी, शुद्ध यवलोककुलित्थानां बलामूलस्य चैकतः । कपूर, छरीला, नागरमोथा, रेणुका, फूल प्रियंगु, निकाथ्य काथो भागश्च तैलस्य च चतुर्दश ।। श्रीवास, गूगल, लाख, लख, राल, धायके फूल, ततःपकं विजानीयात् क्षिप्रं तदवतारयेत् । प्रन्थिपर्ण (गठीवन), मजीठ, तगर और मोम। शुभे पात्रे विनिक्षिप्यमौषधै.समुगन्धिभिः॥ प्रत्येक ४-४ माशे (वर्तमान तोलसे ५-५ माशे) | प्रतिवासं ततः कार्यमेषां संयोजने विधिः । लेकर सबको अधकुटा करके उसमें १ सेर तिलका प्रायोऽयं सुकुमारीणामीश्वराणां सुखात्मनाम् ॥ तैल और ४ सेर पानी मिलाकर मन्दाग्नि पर स्त्रीणां स्त्रीन्दगर्भाणामलक्ष्मीकलिनाशनम् । पकाएं; जब पानी जल जाय तो तेलको छानकर अशीति वातजारोगान्वातरक्तं विशेषतः ॥ बोतलों में भर कर रख दीजिए।
मृतिकाबालमर्मास्थिहतक्षीणेषु पूजितम् । इसकी मालिशसे अस्सी वर्षका वृद्ध पुरुष जीर्णज्वरं सदाहं वा शीतं वा विषमज्वरम् ॥ भी तरुणके समान वीर्यवान और युवति-प्रिय हो शोषापस्मारकुष्ठनं वन्ध्यायां च सुखपदम् । जाता है तथा वन्ध्या स्त्री और पुत्रहीन पुरुषोमें व्याधितानां हितार्थाय ये तु कडूति पीडिताः॥ पुत्रोत्पादन की शक्ति उत्पन्न होती है। विशेषाद्रक्षदेहानां चित्रिणाश्च विशेषतः । ___ यह मेहा चन्दनादि तैल रक्तपित्त, क्षय, ज्वर, सर्वकालप्रयोगेण कान्तिलावण्यपुष्टिदम् ॥ दाह, पसीना, दुर्गन्धि, कुष्ठ और खुजली नाशक | विनिर्मितमिदं तैलमात्रेयेण महर्पिणा। है तथा इसको व्यवहार में लाने वाले व्यक्ति १०० न चास्मात्सहसा रोगः प्रभवत्यूर्ध्वजत्रुजः॥ वर्ष तक जीवित रहते हैं।
अस्त्र प्रयोगात्तैलस्य जरा न लभते नरम् । (१७९१) चन्दनादितैलम्
चन्दनायमिदं तैलं लोकानां च हितं मतम् ॥ (वृ. नि. र । वा. व्या ; यो. चि. म. । तैला.) क क द्रव्य---सफेद चन्दन, पद्माक, कूठ, चन्दनं पद्मकं कुष्ठमुशीरं देवदारु च ।। खस, देवद्वार, नागकेसर, तेजपात, इलायची, दारनागकेसरपत्रैलात्वङ्मांसी तगरं जलम् ।। चीनी, जटामांसी, तगर, नेत्रबाला, जायफल, बेर, जातिफलं घोटफलं कुङ्कुमं जातिपत्रिका।। केसर, जावित्री, नख, कुन्दरु, कस्तूरी, चोरपुष्पी, नखं कुन्दरु कस्तूरी चण्डा शैलेथमाईकम् ॥ | शिलाजीत, अद्रक, पतङ्ग, पोखरमूल, मोथा, लाल पतङ्गं पुष्करं मुस्ता रक्तचन्दनसारिवा।। चन्दन, सारिवा, कचूर, कपूर, मजीठ, लाख, सठीकर्पूरमञ्जिष्ठालाक्षायष्टिप्रियङ्गभिः॥ मुलैठी, फूलप्रियङ्गु, सोया, शतावर, मूर्वा, असगन्ध, शतपुष्पा वरी मर्वा अश्वगन्धा महौषधम् । सोंठ, कमलकेसर, श्रीवेष्ट (धूप सरल), अगर, पद्मकेशरश्रीवेष्ठरसागुरुहरेणुभिः॥ रेणुका,स्पृक्कालौंग, और कंकोल। प्रत्येक २॥तोला ।
For Private And Personal