Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy

View full book text
Previous | Next

Page 586
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ५७४ ] चिकित्सा-पथ-प्रदर्शिनी - -- - - रोग. संख्या प्रयोगनाम - मुख्य गुण · संख्या प्रयोग नाम मुख्य गुण आसवारिष्टप्रकरणम् १५५७ गर्भपालरसः गर्भके प्रथम माससे २०६४ जीरकाद्योऽरिष्टः सूतिकारोग, ग्रहणी, नवम मास तकके अतिसार । समस्त रोग। १५५८ गर्भविनोदरसः गर्भिणीके समस्त लेपप्रकरणम् १४१८ गाढीकरणलेपः योनिसङ्कोचक १५५९ गर्भविलासरसः गर्भिणीका शूल, ज्वर, १८३४ चन्दनादिलेपः गर्भिगीकाशोथ विष्टम्भ, अजीर्ण। २५११ तुम्बीपत्रादियोगः प्रसवके पश्चात् भगको १५७२ गुल्मगजारातीरसः स्त्रियोंका जलोदर सङ्कुचित करता है । १५७७ गुहयरोगारिरसः स्त्रि पुरुषोंके गु हयरोग धूपप्रकरणम् १८६७ चक्रिकावन्धरसः नागोदर, जलकूर्म, २०८२ जग्ब्यादिधूपः योनिदोष उपविष्टक, गुल्मादि २५२४ तण्डुलकण्डनधूपः . योनितोद १८८५ चन्द्रकलारसः रक्तस्रावमें विशेष उपयोगी। रसमकरणम् १९०३ चन्द्रांशुरसः जरायुदोष, भयङ्कर १४९३ गगनादिलौहम् सोमरोग(अवश्य नष्ट योनिशूल, योनि. करता है) कण्डु, स्मरोन्माद, १५५४ गर्भचिन्तामणि गर्भिणीका ज्वर, दाह, योनिविक्षेप सन्निपात, प्रदर, सू- २१०८ जयसुन्दरो रसः वन्ध्यत्व तिका रोग। २६३६ तालकादिगुटिका प्रसूताके वातजरोग १५५५ गर्भिगीके समस्त रोग | २७६९ त्रैलोक्यतिलक भयङ्कर रजःशूल १५५६ , , ५५ स्नायुकरोगाधिकारः चूर्णप्रकरणम् १२५१ गोधूमादिचूर्णम् नहरुवा For Private And Personal

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597