Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिकित्सा-पथ-प्रदर्शिनी
[५७५
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगनाम मुख्य गुण
५६ स्वरभेदाधिकारः चूर्णपकरणम्
रसप्रकरणम् १७०७ चव्यादिचूर्णम् कफज स्वरभंग, १५८४ गोरक्षवटी स्वरभङ्ग
पीनस
२७७९ त्र्यम्बकाभ्रम् हरप्रकारके स्वरभङ्ग २३५८ त्रिफलादि प्रयोगः स्वरभेद
में अत्युत्तम ।
५७ हिक्काधिकारः कषायप्रकरणम्
हृदय और पार्श्वकी १६७० चन्द्रसूरक्काथः वेगवती हिक्का
पीड़ा ।
रसप्रकरणम् चूर्णप्रकरणम्
१५२४ गन्धकपिष्टिरसः ५ प्रकारकी हिक्का २३६४ त्रिफलाप्रयोगः हिचकी, श्वास ।
२२०६ डामरेश्वराभ्रम् भयङ्करहिचकी,श्वास
२५७२ ताम्रभस्मप्रयोगः हिचकी घृतप्रकरणम्
२६७८ तालेश्वररसः हिचकी, स्वरभङ्ग, २४४० तेजोवत्यादिघृतम् हिमा, श्वास,
कास
५८ हृद्रोगाधिकारः चूर्णप्रकरणम्
अवलेहप्रकरणम्
१७५१ चन्द्रावलेहः हृद्रोग, भ्रम, मूर्छा, १२८९ गोधूमपार्थ चूर्णम् समस्तहृद्रोग
प्रबलदाह, वमन
रसप्रकरणम् १२९० गोधूमादि , प्रवृद्रोग
। १९२७ चिन्तामणिरसः समस्त हृद्रोग,फुप्फुस २३१४ तिक्ताख्यं , हृद्रोग, शूल
रोग, श्वास, ज्वर।
२७२६ त्रिनेत्ररसः समस्तहृद्रोग २३७५ त्रिवृतादि , कफजहृद्रोग । २७६० त्रिविष्टपरसः हृदयशूल
For Private And Personal
Loading... Page Navigation 1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597