Book Title: Bharat Bhaishajya Ratnakar Part 02
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भारत-२ - भैषज्य रत्नाकरः ।
[ ४९६ ]
(२७६५) त्रैलोक्यचिन्तामणिरसः (३) ( र. रा. सुं.; मै. र. र. चं; यो. र. । राजय .; वृ. यो. त. । त. ६७ ) रसं वज्रं हेमतारं ताम्रतीक्ष्णाभ्रकं मृतम् । गन्धकं मौक्तिकं शङ्खं प्रवालं तालकं शिला ॥ शोधितञ्च समं सर्व सप्ताहं भावयेद्दृढम् । चित्रमूलकषायेण भानुदुग्धैर्दिनत्रयम् ॥ निर्गुण्डीसूरणद्राचैर्व चीदुग्धैर्दिनत्रयम् । अनेन पूरयेत्सम्यक् पीतवर्णान् वराटकान् ॥ ङ्कणं रविदुग्धेन पिवा तेषां मुखं लिपेत् । रुध्वा भाण्डे पुटेत्पश्चात् स्वाङ्गसीतं विचूर्णयेत्।। चूर्णतुल्यं मृतं सूतं वैक्रान्तं सूतपादकम् । शिग्रुमूलद्रवैः सर्व सप्तवारं विभावयेत् ॥ चित्रमूलकषायेण भावनाचैकविंशति: । * आर्द्रकस्य रसेनैव भावना सप्त एव च ॥ सूक्ष्मचूर्ण ततः कृत्वा चूर्णपादांशटङ्कणम् । टङ्कणांशवत्सनाभं तत्समं मरिचं क्षिपेत् ॥ लव नागरं पथ्या कणा जातीफलं पृथक् । प्रत्येकं वत्सनाभस्य पादांशं चूर्णितं क्षिपेत् ॥ मातुलुङ्ग आर्द्रकस्य रसेन तद्विलोडयेत् । चतुर्गुञ्जामितं खादेत् कणाक्षौद्रं लिहेदनु ॥ * अनुपानैः समायोज्यं सर्वरोगोपशान्तये ।
दीपयते बलं च कुरुते तेजो महद्वर्धते ॥ वीर्यं वर्द्धयते विषं च हरते दाढर्ये च धत्ते तनौ । अभ्यासेन विनिहन्ति मृत्यु पलितं पुष्टिं प्रदत्ते नृणाम् |||
Acharya Shri Kailashsagarsuri Gyanmandir
[ तकारादि
कासं तुन्दयते क्षयं क्षपयते श्वासं च निर्णाशयेत् । वातं विद्रधिं पाण्डुशूलग्रहणीरक्तातिसारं जये - ।। मेहलीहजलोदरामरितृषाशोफोहलीमोदरम्। भूतोत्थं च भगन्दरं ज्वरगणं चार्शी सि कुष्ठाञ्जयेत् ॥ साध्यासाध्यरुजां निहन्ति स रसस्त्रैलोक्यचिन्तामणिः ॥
शुद्ध पारद, हीराभस्म, चांदीभस्म, ताम्रभस्म, तीक्ष्ण लोहभस्म, अभ्रक भस्म, शुद्र गन्धक, मोतीभस्म, शंखभस्म, प्रवाल भस्म, हरतालभस्म और शुद्ध मनसिल समान भाग लेकर प्रथम पारे गन्धककी कजली बना लीजिये और फिर अन्य औषधे मिलाकर सबको सात दिन चीते की जड़के काथमें और ३-३ दिन आकके दूध, संभालके रस, सूरण (जिमीकन्द ) के रस और सेहुंड (सेंड - थोहर ) के दूध में घोटकर लुगदी बनाकर उसे पीले रङ्गकी कौड़ियों में भर दीजिये और सुहागेको आक के दूध में पीसकर उससे उनका मुख बन्द कर दीजिये; तत्पश्चात् उन्हें शरावसम्पुट में बन्द करके गजपुटमें फूंक दीजिये और स्वांगशीतल होनेपर निकालकर पीसकर उसमें उसके बराबर पारदभस्म ( अभाव में रससिन्दूर ) और उससे चौथाई ( चतुर्थांश) वैकान्तभस्म मिलाइये । तत्पश्चात् उसे सहेजने की जड़की छालके काथको सात भावना, चित्रकमूलके काथकी २१ भावना और अद्रक के रसकी सात भावनां देकर महीन चूर्ण
* इन चिन्होंके अन्तर्गत श्लोक कई ग्रन्थों में नहीं हैं।
१ योगरत्नाकर और वृहद्योगतरङ्गिणीमें इन चीजोंके अतिरिक्त भांग और जम्बीरी तथा विजौरे नबूके रसकी भी सात सात भावना देनेके लिए लिखा है । इसके अतिरिक्त इन ग्रन्थोंमें बछनाग सुहागे चौथाई और सबके अन्तमें कस्तूरीकी एक भावना लिखी है।
For Private And Personal